SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्रे पूर्ववदेवोत्तरम् एवं परिमाणादिकमपि प्रथमशतवदेव ज्ञातव्यम् एतदभिप्रायेणेवाह-'एवं' इत्यादि ‘एवं' भवसिद्धियसया वि चत्तारि तेणेत्र पुधगम एणं नेयव्या' एवं सवसिद्धिकशतान्यपि चत्वारि पूर्वगम केन ज्ञातव्यानि, यथा कृतयुग्मकृतयुग्मद्वीन्द्रियस्य चत्वारि शतानि औधिक कुष्णलेश्य नीललेस कापोतलेश्याख्यानि कथितानि तथैव भवसिद्धिकद्वीन्द्रियाणामपि चत्वारि ऑघिक कृष्णनीलकापोतलेश्याख्यानि वक्तव्यानि सर्वत्र शतेषु पूर्दवदेव एकादश एकादशोदेशका अपि वक्तव्याः । 'नवर सव्वे पाणा० णो इण? समढे' नवरं सर्वे प्राणा:० नायमर्थः समर्थः सर्वे प्राणा यावत् सर्वे सवाः भवसिद्धिकृतयुग्मकृतयुग्मद्वीन्द्रियतया समुत्पन्नपूर्वा इति प्रश्नस्य नायमर्थः समर्थः इत्युत्तरम् । अत्र सर्वे प्राणभूत जीव सच्चा भवसिद्धिक कृतयुग्मकन्युग्म द्वीन्द्रियतया पूर्व नोत्पन्ना आसन् असोऽत्र 'असई अदुवा अनंतखुत्तो' इति पाठो न वाच्य इति । 'सेसं तहेव' शेपं यिकों में ले आकर के उत्पन्न नहीं होते हैं इत्यादि रूप से उपपात विषयक उत्तर पहिले कहे गये जेव्हा ही जानना चाहिये। ____ 'एवं भवसिद्धिय या वि चत्तारि तेणेब पुधगमएण नेयव्या' जिस प्रकार से कृतयुग्म कृतयुग्म द्वीन्द्रिय जीव के औधिक शत, कृष्णलेश्घ शत, नीललेश्य शत, और फापोतलेक्ष्य शाल ये चार शतक कहे गये हैं उसी प्रकार ले भयलिद्धिक हीन्द्रिय जीवों के भी ये ही चार शत कहलेना चाहिये सर्वत्र शतों में पूर्व के जैसे ११-११ उद्देशक वक्तव्य कहे गये हैं। 'नवर सव्वे पाणाको इणटे सबढे' परन्तु इन उद्देशकों में 'समस्न शाण यावत् सपना सत्य अनन्तवार भवसिद्धिक कृलयुग्म कुन युग्म द्वीन्द्रिय रूप से जन्म धारण कर चुके हैं' ऐसा पाठ ઉત્પન્ન થાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે હે ગૌતમ! તેઓ નરયિકમાંથી આવીને ઉત્પન્ન થતા નથી વિગેરે પ્રકારથી ઉપપતના સંબંધમાં પહેલા કહ્યા પ્રમાણે ઉત્તર સમજી લે. 'एव भवसिद्धियसया वि चत्तारि तेणेब पुवामएण नेयध्वा रे પ્રમાણે કૃતયુમ કૃતયુગ્મ બે ઇન્દ્રિયવાળા જીના સંબધમાં ઔધિક શતક, કૃણલેશ્યા શતક, નીલેશ્યા શતક અને કાપે તલેશ્યા શતક આ ચાર શતક કહેવામાં આવેલ છે, એજ પ્રમાણે ભાવસિદ્ધિક દ્વીન્દ્રિય જીના સંબંધમાં પણ આજ પ્રમાણેના ચાર શતકે કહેવા જઈએ બધા જ શતકેમાં પહેલા કહ્યા અનુસાર ૧૧-૧૧ અગિયાર અગિયાર ઉદેશાઓ કહેવાનું કહેલ છે. 'नवर सव्वे पाणा० नो इगट्टे समढे' परतु सा पाएं। यावत् सयमा सत्वा અનંતવાર ભવસિદ્ધિક કૃતયુગ્મ કૃતયુમ ક્રિીન્દ્રિય પણાથી જન્મ લઈ ચુકેલ
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy