SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका दीका श०३५ अ. श.५-१२ भवन्येकेन्द्रियमहायुग्मशतानि ५.३ छाया--भवसिद्धिय कृतयुग्मकृतयुग्मैकेन्द्रियाः खल भदन्त ! कुन उत्प. धन्ते यथोधिकशतं तथैव । नवरमेकादशस्वपि उद्देशकेषु अथ भवन्त ! सर्वे माणा. यावत्सर्वे सचाः भवसिद्धिककृतयुग्मकृतयुग्मैकेन्द्रियतया उत्पन्नपूः गौतम ! नायमर्थः समर्थः शेपं तथैव । तदेवं भदन्त ! तदेवं सदन्त ! इति ॥३५५॥ कृष्ण लेश्य भवसिदिमकृतयुग्मकृतयुग्मै केन्द्रियाः खल्ल भदन्त ! कुत उत्पद्यन्ते एवं कृष्णलेश्य भवसिद्धिकैरपि शतं द्वितीयशत कृष्गलेश्यसदृशं भणितव्यम् तदेव भदन्त ! तदेव भदन्त ! इति ॥३५॥६॥ ___एवं नीललेश्य भवसिद्धिकैकेन्द्रियैरपि शतम् । तदेव भदन्त ! तदेव भदन्त ! इति ॥३५॥७॥ एवं कापोतलेश्य यवसिद्धिकै केन्द्रियैरपि तथैव एकादोद्देशक संयुक्तं शतम् एवंमेनानि चत्वारि भवसिद्धिकशतानि । चतुर्वपि शतेषु सर्वे प्राणा यावत् उत्पन्न पूर्वाः, नायमर्थः समर्थः। तदेव भदन्त ! तदेव भदन्त ! इति ॥३५॥८॥ यथा-भवसिद्धिकैश्चत्वारि शतानि भणितानि एवमसवसिद्धिकैरपि चत्वारि शतानि लेश्या संयुक्तानि भणितव्यानि । सर्वे माणा तथैन नायमर्थः समर्थः । एवमेतानि द्वादश एकेन्द्रियमहायुग्मशतानि भवन्ति । तदेन भदन्त । तदेव भदन्त इति ३५॥१२॥ ॥पञ्चत्रिंशत्तमं शतकं समाप्तम् । ३५।। टीका--'भवसिद्धिय काडजुम्म वडजुम्म एगिदियाणं भंते ! ओ उववज्जति' भवसिद्धिक कृतयुग्म कृतयुग्मैकेन्द्रियाः खलु भदन्त! कुन उपधन्ते किं नैरयिकेभ्य आगत्य तियग्भ्यो वा आगत्य मनुष्येभ्यो वा आगत्य देवेभ्यो वा आगत्य समुत्पद्यन्ते इति पूर्ववदेव प्रश्न:, उत्तरमाह-अतिदेशद्वारेण 'जहा' इत्यादि शतक ३५ पंचम शत से लेकर १२ वें शतक टीकार्थ-"भवसिद्धिय कडजुम्मकडजुम्म एगिंदिगण भते । कओ उववज्जति' हे भदन्त ! भवसिद्धिक कृतयुग्म कृतयुग्म राशि प्रमित एकेन्द्रिय जीव किस स्थान विशेष से आकर के उत्पन्न होते हैं ? क्या वे नैरयिकों में से आकर के उत्पन्न होते हैं ? अथवा तिर्यग्योनिकों में से आकर के उत्पन्न होते हैं ? अथवा मनुषों में से आकर પાંચમા શતકને પ્રારંભ– __'भवसिद्धिय कडजुम्म कडजुम्म एगिदियाण भंते ! कओ उजवति' है ભગવન્ ભવસિદ્ધિક કૃતયુમકૃતયુગ્મ રાશિવાળા એકેન્દ્રિય જી કયા સ્થાન વિશેષથી આવીને ઉત્પન્ન થાય છે? શું તેઓ નરયિકોમાથી આવીને ઉત્પન્ન થાય છે અથવા તિર્ય“ચ નિમાંથી આવીને ઉત્પન થાય છે? અથવા
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy