SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ मैन्द्रिका टीका ०३५ उ०१ सू०३ पञ्चदशभेदनिरूपणम् ५३१ " अनन्तावयन्ते ८ द्वापरयुगकृतयुग्मेषु अष्टौ वा - संख्येया वा, असंख्येया वा, अनन्तावोत्पद्यन्ते ९ द्वापरयुग्म ज्योजेषु एकादश वा संख्येयावा, असंख्येया वा, अनन्तावत्पद्यन्ते १० द्वापरयुग्म द्वापरयुग्मेषु दश वा संख्येया वा, असंख्येया वा अनन्तावोत्पद्यन्ते ११ द्वापरयुग्मक्ल्पोजेपु नव वा, संख्येया वा, असंख्येया वा अनन्तावोत्पद्यन्ते १२ कल्योज कृतयुग्मेषु चत्वारो दा, संख्येया वा, असंख्येया वा, अनन्तावोत्पद्यन्ते १३ कल्योजयोजेपु सप्त वा संख्येयावा, असंख्येया वा, अनन्तावोत्पद्यन्ते १४ । कल्पोज द्वापरयुग्मेपु षड्वा संख्येया वा, असंख्येया वा अनन्तावोत्पद्यन्ते १५ कल्योजकस्योजैकेन्द्रियाः खलु भदन्त ! कुत उत्पद्यन्ते ? उपपातस्तथैव । परिमाणं पञ्च वा संख्येया वा, असंख्येया वा, अनन्तानोत्पद्यन्ते १६ शेष तथैव यावदनन्तकृत्वः । तदेवं भदन्त । तदेवं भदन्त इति ॥ म्र० ३ ॥ 'पञ्चत्रिंशत्तमे शतके प्रथमोदेशकः समाप्तः || ३५||१ टीका --- 'कडजुम्मतेओग एगिंदियाणं भंते । कओ उववज्जंति' कृतयुग्म यो केन्द्रियजीवाः खलु भदन्त । कुतः - कस्मात्स्थानविशेषादागत्य समुत्पद्यन्ते किं नैरयिकेभ्य आगत्य समुत्पद्यन्ते तिर्यग्भ्यो वा आगत्य मनुष्येभ्यो वा आगत्य देवेभ्यो वा आगत्य समुत्पद्यन्ते ? इति प्रश्नः, उत्तरमाह - 'उववाओ ' इत्यादि, 'उत्रत्राओ तद्देव' उपपतिः कृतयुग्म योजैकेन्द्रियाणां तथैव यथा कृतयुग्म पन्द्रह भेदो का कथन 'कडजुम्म तेओग एगिंदियाणं भंते!' इत्यादि टीकार्थ- 'कडजुम्म तेओग एगिंदियाणं भंते ! कओ उववज्जंति' हे भदन्त कृतयुग्म पोजराशि प्रमित एकेन्द्रिय जीव किस स्थान विशेष से आकर के उत्पन्न होते है ? क्या वे नैरयिकों में से आकरके उत्पन्न होते हैं ? अथवा तिर्यग्योनिकों में से आकर के उत्पन्न होते हैं अथवा मनुष्यों में से आकर के उत्पन्न होते हैं ? अथवा देवों में से आकरके उत्पन्न होते हैं ? इस प्रश्न के उत्तर में प्रभुश्री कहते हैं - 'उववाओ तहेब પ'દર ભેદોનુ' ન 'कडजुम्मते ओगपगिंदियाणं भंते ! कओ उत्रवज्जति' द्रुतयुग्भ, यो રાશીવાળા એકેન્દ્રિય જીવા કયા સ્થાન વિશેષથી આવીને ઉત્પન્ન થાય છે ? શુ' તેઓ નૈરિયેકામાંથી આવીને ઉત્પન્ન થાય છે ? અથવા તિય ચયાનિકમાથી આવીને ઉત્પન્ન થાય છે ? અથવા મનુષ્ચામાંથી આવીને ઉત્પન્ન થાય છે ? અથવા દેવેશમાંથી આવીને ઉત્પન્ન થાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गौतभस्वाभीने हे छे- 'स्ववाओ तत्र' हे गौतम! मा द्रुतयुग्भ ज्यो
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy