SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ भगवतीको जघन्येन एकं समयम्, उत्कर्पणानन्तं कालम्, उनन्ता उत्सर्पिण्यवसपिण्यः वनस्पतिकायिककालः। संवेधो न भण्यते, आहारो यथा-उत्पको देशके, नवरं नियाधान षदिशम्, व्याघातं प्रतीत्य रयात् चतुर्दिशम्, स्यात् पञ्चदिशं शेष तथैव । स्थितिजन्येनान्तर्मुहत्तम्, उत्कर्षेण द्वाविंशतिवर्पसहखाणि । समु. याता आद्याश्चत्वारः। मारणान्तिकसमुद्घातेन समवहता अपि नियन्ते, असमबहता अपि नियन् । उद्वर्त्तना यथा उत्पलोद्देश के । अथ भदन्त ! सर्व प्राणा यावत् सर्वसमाः कृतयुग्मकतयुग्म एकेन्द्रियतया उत्पन्नपूर्वाः ? गौतम ! असकृत् अथवा-अनन्तकृत्वः ।। सु० २॥ टीकाः---'कडजुम्मकडजुम्म एमिदिया णं भंते ! कृतयुग्मकृतयुग्म केन्द्रियाः खलु भवन्त ! ये एकेन्द्रियाः चतुष्कापहारे चतुःपर्यवसिताः अपहारसमयाश्च चतुःपर्यवसानास्ते कृतयुग्मकृतयुग्मैकेन्द्रिया। कथ्यते एवं सर्वत्र ज्ञातव्यम् 'को उबवज्जति' इत्थंभूना एकेन्द्रियाः कुतः कस्मात् स्थान विशेषादागरपोपपद्यन्ते "कि नेरइपहितो०' किं नैरपिकेभ्य आगत्योत्पद्यन्ते तिर्यग्योनिकेभ्यो वा आगत्योत्पधन्ते मनुष्येभ्यो वा आगत्योत्पद्यन्ते देवेभ्यो पा आगत्योत्पद्यन्ते इति प्रश्नः, उत्तरमाह-अतिदेशमुखेन 'जहा उप्पलुसए कहा 'कडजुम्म कडजुम्ल एगिदियाण भंते ! इत्यादि टीकार्थ-'फडजुम्म कडजुम्म एगिदियाण भंते ! हे भदन्त ! जो एकेन्द्रिय कृतयुग्म कृतयुग्म राशिप्रमाण है। ऐसे वे एकेन्द्रिय जीव 'को उपवज्जति' किस स्थान विशेष से आकर के उत्पन्न होते हैं ? 'कि नेहएहितो.' क्या वे नैरथिकों में से आकर के उत्पन्न होते है अथवा तिर्यग्योनिकों में ले आफर के उत्पन्न होते है ? अथवा मनुष्यो में से आकर के उत्पन्न होते हैं ? अथवा देशों से आकर के उत्पन्न होते हैं ? इस प्रश्न का अतिदेश द्वारा उत्तर देते हुए प्रभुश्री गौतम 'कर जुम्मकडजुम्मएगिदियाणं' त्यादि Aar-कडजुम्मकदजुम्म एगि दियाण भते ! 8 समपन्न सन्द्रिय कृतयुम्भ कृतयुभ राशिमा डाय मेवात मेन्द्रिय वे 'कओ उववज्जति' ४या स्थान विशेषमाथी मापीन पन्न थाय ? 'कि नेरइएहितो' शु તેઓ નરયિકે માંથી આવીને ઉત્પન્ન થાય છે અથવા તિયચોનિકમાંથી આવીને ઉત્પન્ન થાય છે? અથવા મનુષ્યમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા દેવામાંથી આવીને ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરમાં અતિ દેશથી अनुश्री गौतभावामान ४ हे-'जहा उप्पलुद्देनए तशा उववाओ' I मशक्ती
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy