SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ प्रमेयंचन्द्रिका टीका श०३४ अ. श.६ कृष्णलेश्य-भवसिद्धिकैकेन्द्रियाः ४८७ एवमेतेन पूर्वोदितेनाभिलापेन प्रकारेण यथैदौधिकोद्देशकः चतुस्त्रिंशत्तमशतकस्य प्रथमोद्देशः, यारल्लोफचरमान्त इति । औधिकमकरणवदेव सर्व ज्ञातध्यमिति । 'सव्वत्थ कण्हलेस्सेसु अवसिद्धिएमु उववाएयव्यो' सर्वत्र कृष्णलेश्येषु भवसिद्धिकेषूपपातयितव्यः परम्परोपपन्न कृष्णलेश्यभवसिद्धिकानां कृष्णलेश्यभवसिद्धिकेष्वेवोषपातो वर्णयितव्या, 'कहि णं मंते ! परंपरोक्नकण्हलेस्स भवसिद्धियपज्जत्तवायरपुढवीकाइयाणं ठाणा पन्नता' कुत्र खलु गदन्त । परम्परोपपान कृष्णलेश्य भवालिद्धिक वादरपृथिवीकायिकानामेदेन्द्रियाणां स्थानानि प्राप्तानि-कथिवानीति प्रश्नः, हे गौतम ! स्वस्थानापेक्षया अष्टाछु पृथिवीषु स्थानानि प्रज्ञप्तानि इत्यारथ्य यावत् तुल्यविशेषाधिकं वार्म प्रकुर्वन्तीत्येतत् पर्यन्तम् औधिकोदेशकवदेव ज्ञातव्ययित्याशयेनाह-'एवं' इत्यादि, 'एवं यह सूत्रपाठ कहा है 'लव्वस्थ कण्हलेस्लेख भवसिद्धिएस्तु उनचाएषयो' सर्वत्र परम्परोपपन्नक कृष्णलेश्यावाले अवलिद्धिकों का कृष्णलेश्यावाले भवसिद्धिकों में ही उपपात वर्णित करना चाहिये। 'कहि णं भंते ! परंपरोववन्न कण्हलेस भवसिद्धिय पज्जत्तवायर पुढवीकाइयाणं ठाणा पणात्ता' हे भदन्त ! परम्परोपपन्नक कृष्णलेश्या वाले भवसिद्धिक चादर पृथिवीकायिक एकेन्द्रिय जीयों के स्थान कहां पर कहे गये हैं। उत्तर में प्रलुश्री कहते हैं-'हे गोलम ! स्वस्थान की अपेक्षा से इनके स्थान आठ पृधिचीयों आदिको में ७साल राप्रमादिक नरकों में एवं आठवीं पृथिवी ईपत्प्रामारा पृथिवी में कहे गये। इसके अतिरिक्त और भी इस सम्बन्ध में जो कथन है वह सय कथन धावत् तुल्य विशेषाधिक कर्म का वे बन्ध करते हैं इत्यादि मा प्रमाणेन सूत्र ४ छ 'सव्वस्य कण्हलेस्सेसु भवसिद्विएसु उववाएयबो લોકના પૂર્વ ચરમાન્તમાં સમુદ્યત કરેલ પર પરો૫૫ક કલેશ્યાવાળા ભવસિદ્ધિને ઉપપતિ કૃષ્ણલેશ્યાવાળા ભવસિદ્ધિમાં જ વર્ણવ જોઈએ. ___'कहिण' भंते ! परंपरोववन्न कण्हलेस भवसिद्धिय अपज्जत्त वायरपदवी काइयाण ठाणा पण्णत्ता' 3 सावन् ५२५२२५पन्न वेश्यावाससिद्धि બાદર પૃથ્વીકાયવાળા એકેન્દ્રિય જીના સ્થાન ક્યાં કહેવામાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે-હે ગૌતમ સ્વસ્થાનની અપેક્ષાથી તેઓના આઠ સ્થાને પૃથ્વીકાયિકામાં, રતનપ્રભા વિગેરે નરકેયાં. તેમજ આઠમી ઈષપ્રાશ્મારા પૃથ્વીમાં કહેવામાં આવેલ છે. આ સિવાય આ વિષયના સંબંધમાં બીજું જે કથન છે, તે સઘળું કથન યાત્ તુલ્ય વિશેષાધિક કર્મને બંધ કરે છે. આ કથન સુધી ઓધિક ઉંદેશામાં કદા પ્રમાણે સમજવું
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy