SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ shreefont door or०३४ अ. शं. १ २०२ अन० कैकेन्द्रियाणां भेदादिनि० ४६३ तेणद्वेणं जाव वेमायविसेसाहियं कम्मं पकरेति' तत्तेनार्थेन गौतम । एवमुन्यते अस्त्येके तुल्यस्थितिकाः तुल्यविशेषाधिक कर्म प्रकुर्वन्ति अस्येव तुल्यस्थितिका विमात्रविशेपाधिक कर्म प्रकुर्वन्तीति । 'सेवं भंते ! सेवं भंते । ति' तदेवं भदन्त ! तदेवं भदन्त । इति, हे सदन्त । अनन्तरोपपन्न के केन्द्रियपृथि व्यादि जीनविषये यद् देवानुप्रियेण कथितं तत्सर्वं सर्वथैव सत्यमिति कथवा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्थित्वा संघमेन वपसा आत्मानं भावयन् यथासुखं विहरतीति ॥ ०२ ॥ इति श्री विश्वविख्यात - जगदबल्लभ-प्रसिद्धयाचन पश्चदशभाषाकलितललितकला पालापकमविशुद्धगद्यपद्यानैकग्रन्थ निर्माषक, वादिमानमर्दक- श्रीशाहच्छत्रपति कोल्हापुर जगदत्त'जैनाचार्य' पदभूपित - कोल्हापुरराजगुरुबालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर पूज्य श्री घासीलालयतिविरचितायां श्री "भगवतीमुत्रस्य " ममेयचन्द्रिकाख्यायां व्याख्यायाम् चतुस्त्रिंशत्तमे शत के प्रथमे एकेन्द्रियते द्वितीयोदेशक समाप्तः ॥३४-१-२॥ के संभव नहीं होते हैं । क्यों कि अनन्तरोपपन्नक होने से इनमें विषमस्थिति का अभाव रहता है | 'से पट्टेन' जाव मागविलेलाहिय कम्म' पकरेति' इस कारण हे गौतम ! मैंने ऐसा कहा है कि कितने क अनन्तरोपपन्नक एकेन्द्रिय जीव ऐसे होते हैं जो तुल्य स्थितिवाले होते हुए तुल्यविशेषाधिक कर्म का बन्ध करते हैं और कोई कोई अनतरोपपन्नक एकेन्द्रिय जीव ऐसे होते हैं जो तुल्यरिथतिवाले होते हुए भी बिमात्र विशेषाधिक कर्म का बन्ध करते हैं । 'सेव' संते । सेव भते ! 'से ते जाव वेमायविसे साहिय कम्म पकरेति' ते रथी ગૌત્તમ ! મે' એન્ડ્રુ કહેલ છે કે-કેટલાક અનતરાપપન્નક એકઈ ન્દ્રિયવાળા જીવા એવા હાય છે કે-જેએ સરખી સ્થિતિવાળા હાવા છતાં સમાન અને વિશેષાધિક કમ ના અધ કરે છે અને કાઇ કાઇ અનંતરે પપન્નક એકઇ ન્દ્રિય વાળા જીવા એવા હાય છે કે જેઓ તુલ્ય સ્થિતિવાળા હાવા છતાં પણ વિમાત્રથી વિશેષાધિક ક`ના ખધ કરે છે. 'सेव' भवे ! सेव' ! भंते! त्ति' हे भगवन् शानंतरोपपन्नः पृथ्वी थिए એકઈન્દ્રિયવાળા જીવેાના સમ’ધમાં આપ દેવાનુપ્રિયે જે કથન કયુ છે, તે
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy