SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०३४ अ. श. १ सू०८ बा०पृथ्वीकायानां स्थानादिनि० ४३१ ज्ञातव्यः, कियत्पर्यन्त मेकेन्द्रियशतकं ज्ञातव्यम्, तत्राह - 'जाव' इत्यादि' 'जाव वणस्सइकाइयाणं पज्जत्तगाणं' यावद्न्नस्पतिकाधिकारां पर्याप्तकानां यावत्पर्याप्त सूक्ष्मपृथिवीकायिकत आरभ्य अपर्याप्तवादनम्पतिकायिकान्तस्य ग्रहणं भवति । तथा च मक्ष्मवादरपर्याप्तापर्याप्तभेदभिन्नानां पृथिव्यादि वनस्पतिकायिकान्तानां सर्वै केन्द्रियाणां पञ्चानामपि ज्ञानादरणीयादिका अन्तरायपर्यन्ता अष्टौ कर्मकृतयो ज्ञातव्या इति प्रकरणाशयः । 'अपज्जत सुमपुढवीकाडया णं भंते ! कइ कम्मपनडीयो वर्धति' । अपर्याप्त सूक्ष्मपृथिवीकायिकाः खलु भदन्त ! कति -कियत्संख्यकाः कर्मप्रकृती वनन्तीति कर्मबन्धविषयकः प्रश्नः । भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' के गौतम ! 'सत्तविहबंधगा विच अविवबंधगा वि' सप्तमकारकककृतीनां वन्धका अपि भवन्ति सूक्ष्मपृथिवीकायिका अपर्याप्तकाः, तथा - अष्टविधकर्मप्रकृतीनां वन्धका चारों भेवाले वनस्पतिकाधिक जीवों के ज्ञानावरणीय कर्म प्रकृति से लेकर अन्तराधिक कर्मप्रकृति तक ८ ही कर्मप्रकृतियां होती हैं ऐसा जानना चाहिये | ३३ वे शतक रूप एकेन्द्रिय शतक में ऐसा ही प्रतिपादन] सूत्रकार ने किया है । यही बात 'एवं उक्कणं भेदेणं जहेच एगिंदिrary जाव वणस्लइकाइयाणं पज्जन्तगाणं' इस सूत्र पाठ द्वारा यहाँ समझाई गई है । 'अपज्जन्त सुमपुढवीकाहया णं संते ! कह कम्मपगडीओ बंधंति' हे भदन्त ! अपर्याप्त सूक्ष्मपृथिवीकायिक जीव कितनी कर्म प्रकृतियों का बंध करते हैं ? उत्तर में प्रभुश्री कहते हैं - 'गोमा ! सत्तविह बंगा वि अहि यंत्रणा वि' हे गौतम । अपर्याप्त सूक्षापृथिकाधिक जीव सात प्रकार की फर्मप्रकृतियों का भी बन्ध करते हैं और आठ ૮શ્માઠે જ ક પ્રકૃતિયા હેાય છે. તેમ સમજવું, ખત્રીસમા શતકના એકેન્દ્રિય શતકમાં સૂત્રકારે એજ પ્રમાણે પ્રતિપાદન કરેલ છે. એજ વાત (ä' arrer भेणं' जहेव एगिदियसएस जाव वणस्सइकाइयाण' भा સૂત્રપાઠ દ્વારા અહિયાં સમજાવી છે. 'अपज्जत सुमढवी काइयाणं भते ! कइ कम्मपगडीओ वधति' डे लगवन् અપર્યાપ્તક પૃથ્વીકાયિક જીવ કેટલી કમ`પ્રકૃતિયાના ખધ કરે છે? આ પ્રશ્નના उत्तरभां अनुश्री हे छे - 'गोयमा ! सत्तविह बधगा वि अटुविह बंधगा वि હે ગૌતમ અપર્યાપ્તક સૂક્ષ્મ પૃથ્વીકાયિક જીવ સાત પ્રકારની કમ'પ્રકૃતિયાને
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy