________________
भगवतीसरे चरितवन्त इति प्रश्नः, अष्टभङ्गैरुत्तरं पूर्व वदेवेति, अत्र यावत्पदेन नीलकापोततेजः पद्म शुक्ललेश्यावता संग्रहो भवति । सर्वत्राऽऽलापप्रकारः स्वयमेव ऊहनीय इति । 'कण्हपक्खिण सुक्पविखया एवं' कृष्णपाक्षिकाः शुक्लपाक्षिका एवम्-एवमेव-पूर्वोक्तवदेव विज्ञेयाः। कियत्पर्यन्तमित्याह-'जाव अणागारोवउत्ता' यावदनाकारोपयुक्ताः अनाकारोपयुक्तप्रकरणपर्यन्तमिति, अत्र यावत्पदेन सम्य
स्टि-मिथ्यादृष्टि सम्यग्मिथ्याष्टि-ज्ञान्याभिनिवोधिकज्ञानि-श्रुतज्ञानि यावकेवलज्ञान्यज्ञानि-मत्यज्ञानि-श्रुतज्ञानि-विभङ्गज्ञान्याहारसंज्ञोपयुक्त यशवन्नो संज्ञो. पयुक्तसवेदक-याबदवेदक-सकपायि-यावदकपायि-सयोगि-मनोयोगि-बाग्योगि-काययोग्ययोगि-साकारोपयुक्तानां संग्रहो भवतीति ।' उनका उत्तर समझना चाहिये, यहां यावत्पद से नीललेश्शाचालों का, कापोतलेश्यावलों का, पीतलेश्यावालों का, परश्यावालों का और शुक्ललेगावालों का प्रमाण हुआ है। इनमें मालार का प्रकार अपने आप उद्भावित करना चाहिये, 'काहपक्खिघा सुक्कपक्खिया एवं' कृष्णपाक्षिक और शुक्लपाक्षिक जीवों के सम्बन्ध में भी ऐसा ही कथन यावत् अलाकारोपयुक्त प्रकरण तक जानना चाहिये, यहां यावत् पद ले' सम्यग्दृष्टि, मिथाष्टि, सम्बग्मिथ्यादृष्टि, ज्ञानी अभिनि. घोधिकज्ञानी, श्रुतज्ञानी यावत् केशलज़ानी, अज्ञानी, मत्यज्ञानी श्रुताज्ञानी विभंगज्ञानी, आहार संज्ञोपयुक्त यावत् नोसंज्ञोपयुक्त, सवेदक, यावत् अवेदक, सकपायो-यावत् अपायी, सयोगा, मनोयोगी, वाक् योगी, काययोगी और साकारोपयुक्त न पदों का संग्रह हुआ है। આઠ ભગો બનાવીને તેને ઉત્તર સમજી લેવું, અહિયાં ચાવત પદથી નીલ લેશ્યાવાળાઓનું કાપત લેશ્યાવાળાઓનું પીતલેશ્યાવાળાનું પર્વવેશ્યાવાળા એનું અને શુકલ લેફ્સાવાળાઓનું ગ્રહણ કરાયું છે. તેઓના આલાપાને ५४२ स्वयं मनावी सभा . 'कण्हपक्खिया सुक्कपक्खिया एव' કૃષ્ણપાક્ષિક અને શુકલપાક્ષિક જીવોના સંબંધમાં પણ એજ પ્રમાણે કથન થાવત અનાકારપગવાળાના પ્રકરણ સુધી સમજી લેવું. અહિયાં યાવત, પદથી “સમ્યદૃષ્ટિ, મિથ્યાષ્ટિ, સમ્યફમિથ્યાદષ્ટિ, જ્ઞાની, આભિનિબાધિક ज्ञानी, श्रुतज्ञानी, भौघिशानी, अज्ञानी, भति अज्ञानी श्रुत अज्ञानी, वि. જ્ઞાની, આહાર સંજ્ઞોપગવાળા, યાવત્ પરિગ્રહ સંજ્ઞોપગવાળ, સવેદક,
નપુંસક વેદક, સકાથી, યાવત્ લેભકષાથી, સગી, મનેગી, વચનગી ___ मने सारोपयोगाणा-या प्रख ४२।या छे.