SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ gheefont cret ro३४ अ० श. १ सू०४ सामान्येन उत्पत्तिनिरूपणम् ३६९ यत्ताए उववज्जित्तए से णं भंते! कइ समइएणं विग्गहेणं उवबज्जेज्जा १ । गोयसा ! तिसमइएण वा, चउसमइएण वा विग्गहेणं उववज्जेज्जा | से केणडेणं अंते ! एवं वुच्चइ तिसमइएणं वा चउसमइरणं वा विग्गहेणं उबवज्जेज्जा ? गोयमा ! अपज्जत्त सुहुमपुढवीकाइएणं अहोलोयखेत्तनालीए बाहिरिल्ले खेते. समोहर समोहणित्ता जे भविए उडलोयखेत्तनालीए बाहिरिल्लेखेत्ते अपज्जत्तसुहुमपुढवीकाइयत्ताए एगपयरंसि अणुसेढीए उववज्जित्तए, सेणं तिसमइएणं विग्गहेणं उववज्जेज्जा । जे भविए विसेढीए उववज्जित्तए से णं चउसमहणं विग्गणं उववज्जेज्जा, सेते ट्रेणं जाव उववज्जेज्जा । एवं पज्जतसुहुमपुढवीकाइयत्ताए वि, एवं जाब एज्जत्तसुहुमतेउका इयत्ताए । सू. ४ | छाया - अपर्याप्त पृथिवीकायिकः खलु भदन्त ! अधोलोकक्षेत्रनाड्या बाह्ये क्षेत्रे समवहतः समवहत्य यो भव्य ऊर्ध्वलोक क्षेत्रनाडया वाले क्षेत्रे अपर्याप्त सूक्ष्मपृथिवीकायिकतया उत्पत्तुम्, स खलु भदन्त ! कति सामयिकेनं विग्रहेण उत्पद्येत ? गौतम ! त्रिसामयिकेन वा चतुःसामयिकेन वा विग्रहेणोत्पद्येव । तत्केनार्थेन खलु सदन्त ! एवमुच्यते त्रिसामयिकेन वा चतुःसामयिकेन वा, दिग्रहेण उत्पद्येत ? । गौतम ! अपर्याप्त सूक्ष्मपृथिवीकायिकः खलु अधोलोकक्षेत्र नाड्या ब'ह्ये क्षेत्रे समवहतः समवहत्य यो भव्यः ऊर्ध्वलोकक्षेत्रनाडया वो क्षेत्रे अपर्याप्तसूक्ष्मपृथिवीकायिकतया एकमतरे अनुश्रेण्या उत्पत्तुं स खल्ल त्रिसामयिकेन विग्रहेण उपपद्यत । यो भव्यो विश्रेण्या उत्पत्तुं स खलु चतुःसामयिकेन विग्रहेणो, त्पद्येत तत्तेनार्थेन यावदुत्पद्येत एवं पर्याप्तसूक्ष्मपृथिवी कायिकतया अपि । एवं यावत् पर्याप्त सूक्ष्म तेजस्कायिकता ||४|| इस प्रकार शर्करामभा से लेकर अधःसप्तमी पृथिवी तक उपपात 'उत्पन्न होना' दिखाया है । अब सूत्रकार सामान्य रूप से अधःक्षेत्र और उर्ध्वक्षेत्रको आश्रित करके इसी उपपात का कथन करते हैंઆ ઉપર કહ્યા પ્રમાણે શર્કરાપ્રભાથી લઈને અધઃસપ્તમી પૃથ્વી સુધી ઉપપાત (ઉત્પત્તિ) અતાવવામાં આવેલ છે. હવે સૂત્રકાર સામાન્યરૂપથી અધર્ ક્ષેત્ર અને ઉર્ધ્વ ક્ષેત્રના આશ્રય કરીને આ ઉપપાતનું કથન કરે છે. भ० ४७
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy