SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ भगवती अपर्याप्त बादरतेजस्कायिकस्योपपातो दर्शित स्तथैव अष्कायिकेषु चतुर्विधेषु अपर्याप्तादि भेदभिन्नेषु अपर्याप्तबादरतेजस्कायिकस्योपपातोऽपि वर्णयितव्यः इति । 'तेउक्काइएसु सुहु मेसु अपउजत्तएसु एज्जत्तरसु य एवं वेव उववाएययो' सूक्ष्मतेजस्कायिकेषु अपर्याप्त केषु पर्याप्तकेषु च एकमेव पूर्वप्रदर्शितक्रमेणव उपपातयितव्यः। अपर्याप वादरतेजस्कायिकस्यापर्याप्तसक्षमतेजस्कायिकेषु खथा पर्याप्त सूक्ष्मतेजस्कायिकेषु पूर्वोक्तरूपेणैवोपपातो वर्णनीय इति भावः। 'अपज्जत्तवायरतेउकाइएणं भंते ! मणुम्सखेत्ते समोहए' अपर्याप्त वादरतेजस्का. यिकः खलु भदन्त ! मनुष्यक्षेत्रे समवहतः 'समोहणिता जे भविए मणुस्सखेते अपज्जत्त बायरतेउकाइयत्ताए उववज्जित्तए' समनहत्य मारणान्तिकसमुद्घातं चतुर्विध पृथिवीकाथिकों में अपर्याप्त पाइरतेजस्कायिक का उपपात दिखाया गया है उस्ली रीति ले अपर्याप्तादि मेहवाले चतुर्विध अपकायिकों में अपर्याप्त बादर तेजस्कायिक के उत्पादका वर्णन कर लेना चाहिये । 'तेउवाइएस्सु सुहुमेसु अपज्जत्तएलु य एवंचेव उववाएयवो' इसी प्रकार से अपर्याप्तक और पर्याप्तक सूक्ष्मतेजस्कायिकों में भी बादर अपर्याप्त तेजस्कायिक के उत्पाद का वर्णन कर लेना चाहिये। अर्थात् अपर्याप्त सूक्ष्मतेजस्कायिकों में एवं पर्याप्त सूक्ष्मतेजस्कायिकों में पूर्व में दिखाए गए क्रमके अनुमार बादर अपर्याप्त तेजस्कायिकके उत्पादका कथन कर लेना चाहिए। 'अपज्जत्त बाथरतेउकाहणं मंते ! मणुस्सखेत्ते समोहए' हे भदन्त ! कोई अपर्याप्त बादरतेजस्मायिक जीव मनुष्य क्षेत्र में मरा 'अमोहणित्ता પૃથ્વીકાયિકમાં અપર્યાપ્ત બાદર તેજસ્કાયિકનો ઉપપાત બતાવવામાં આવેલ છે એજ પ્રમાણે અપર્યાપ્ત વિગેરે ભેદવાળા ચાર પ્રકારના અMાયિકમાં अपर्यास २ ते४४यिका पातु वन सभ ले. 'उकाइएसु सुहुमेसु अपज्जत्तएसु पज्जत्तएसु य एवं चेव उववएयवो' मा प्रमाणे અપર્યાપ્ત અને પર્યાપ્તક તેજસ્કાચિકેમાં પણ બાદર અપર્યાપ્ત તેજસાયિકના ઉત્પાદનું વર્ણન કરી લેવું. અર્થાત્ અપર્યાપ્ત સૂક્ષમ તેજરકાયિકમાં અને પર્યાપ્ત સૂફમ તેજછાયિકોમાં તથા અપર્યાપ્ત બાદર તેજસ્કાયિકમાં અને પર્યાપ્ત બાદર તેજસ્કાયિકમાં પહેલાં બતાવેલા ક્રમ પ્રમાણે બાદર અપર્યાપ્ત તેજસ્કાયિકના ઉત્પાદનું કથન કરી લેવું જોઈએ. 'अपज्जत्त बायरतेउकाइएण भते ! मणुस्खे त्ते समोहए' 8 लगवन् । अपर्याप्त माह तेयि ७३ मनुष्य क्षेत्रमा भर पाम 'समोहणित्ता जे
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy