SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०३४. श. १०२ विग्रहगत्योत्पातनि० ३३५ उत्तरिल्ले चरिमंते समयखेते य उवाओ एवं चेव उत्तरिल्ले चरिमंते समयखेते य समोहया दाहिणिल्ले चरिमंते समयखेत्ते य उववाएयव्या लेणेच गमएणं ॥सू० २। ___ छाया--पर्याप्त सूक्ष्म पृथिवीकायिकः खलु भदन्त ! एतस्या रत्नप्रभाया:पृथिव्याः एवं पर्याप्त सूक्ष्मपृथिवीकायिकोऽपि पौरस्त्थे चरमान्ते समवधात्य एतेनैव क्रमेण एतेष्वेव विंशतिस्थानेषु उपपातयितव्यः, यावद्वादरवनस्पतिकायि केषु पर्याप्तकेष्वपि४०, एवमपर्याप्त बादरपृथिवी कायिकोऽपि६०, एवं पर्याप्तवादर पृथिवी-कायिकोऽपि ८०, एनम् अपशायिकोऽपि चतुष्वपि अमकेषु पौरस्त्ये चरमान्ते समवहतः एतया एव बक्तव्यतया एरोवेव विंशतिस्थानेषु उपपातयितव्यः । १६०, सूक्ष्मतेजस्कायिकोऽपि अपर्याप्तकः पर्याप्तकश्च एतेष्वेव विंशतिस्थानेषु उपपातयितव्यः । अपर्याप्तवादरतेजकायिकः खलु भदन्त ! मनुष्यक्षेत्रे समवहतः समवहत्य यो भव्यः एतस्याः रत्नभायाः पृथिव्याः पाश्चात्ये चरमान्ते अपर्याप्त सूक्ष्मपृथिवीकायिकतया उत्पत्तुं स खलु भदन्त कतिसामयिकेन विग्रहेण उत्तयेत' शेष तथैव यावत्तत्तेनार्थे । एवं पृथिवीकायिकेषु चतुर्विधेष्वपि उपपातयितव्यः । एवमप्कायिकेषु चतुर्विधेष्वपि । तेजस्कायिकेपु सूक्ष्मेषु अपर्याप्तकेषु पर्याप्तकेषु च एवमेव उपपावयितव्यः। अपर्याप्तवादरतेजस्कायिकः खलु भदन्त ! मनुष्यक्षेत्रे समवहतः समरहत्य यो भव्यो मनुष्यक्षेत्रे अपर्याप्त वादरतेजस्कायिकतया उत्पत्तुं स खलु भदन्त ! कति सामयिकेन० शेष तदेव । एवं पर्याप्त बादर तेजस्कायिकतयाऽपि उपपातयितव्यः । वायुकायिकतया च यथा पृथिवीकायिकेपू तथैव चतुष्केन भेदेन उपपातयितव्यः । एवं पर्याप्त वादरतेजस्कायिकोऽपि समय क्षेत्रसमघात्य एतेष्वेव विशतिस्थानेषु उपपातयितव्यः यथैव अपर्याप्तक उपपातितः एवं सावित्रापि बादरतेजस्कायिकाः अपर्याप्तकाश्च पर्याप्तकाश्व समय क्षेत्र उपपातयितव्याः समयघातयितव्या अपि २४०॥ वायुकाथिका वनस्पतिकायिकाश्च यथा पृथिवी कायिकाः तथैव चतुष्केन भेदेनोपपातयितव्याः, यावत् पर्याप्ताः ४००, बादरवनस्पतिकायिकः खलु भदन्त ! एतस्मा रत्नभायाः पृथिव्या पौरस्त्ये चरमान्ते समवहतः समवहत्य यो भव्य एतस्या रत्नपभायाः पृथिव्याः पाश्चात्ये चरमान्ते पर्याप्त वादरवनस्पति कायिकतया उत्पत्तुं स खलु भदन्त ! कति सामयिकेन० शेष तथैव यावत् तत्तेनाथेन, अपर्याप्त सूक्ष्मथिवीकायिकः खलु भदन्त ! एतस्या रत्नप्रभायापृथिव्या: पाश्चात्ये चरमान्ते समनहत समवहत्य यो भन्यः एतस्या रत्नमभायाः पृथिव्याः पौरस्त्ये चरमान्ते अपर्याप्त सूक्ष्मपृथिवीकायिकतया उत्पत्तु स खलु भदन्त ! कति
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy