SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ प्रलयचन्द्रिका ठीका श०३४ ६.१ अ. श.१ ०१ एकेन्द्रियजीवनिरूपणम् ३३३ ‘एवं अपज्जत्त सुहुम पुढपीकाइओ पुरथिमिल्ले चरिमंते सयोहणावेत्ता पच्चस्थिमिल्ले चरिमंते बायरपुत्रीकाइसु अपज्जत्तएम उदवाएययो' एवं यथाअपर्याप्त सूक्ष्म पृथिवीकायिकस्य रत्नममापृथिव्याः पूर्वभागात् समवहननानन्तरं रत्नप्रभापृथिव्याः पश्चिमभागे पर्याप्त सक्षमपृथिवी कायिकेषु उपपातो दर्शिन तथा अपर्याप्त सूक्ष्म पृयिवीकायिकः तं पौरस्त्ये चरमान्ले समवघात्य-तस्य समुद्घातं करियित्वा पाश्चात्ये चरमान्ते वादरपृथिवीकायिकेषु अपर्याप्तके पु उपपातयितव्यः । अपर्याप्त मूक्ष्म पृथिवीकायिकः खलु भदन्त ! अस्या रत्नप्रभायाः पृथिव्याः पूर्वचरम भागे समबहतः समवहत्य यः खलु रत्नपसायाः पश्चिमे भागे अपर्याप्त बाहर एक समयवाले दो लमयवाले अथवा तीन समय वाले विग्रह से उत्पन्न होता है।२ 'एवं अपज्जत लुहमपुढविक्राइओ पुरथिमिल्ले चरिमंते लमोहणा. वेत्ता पच्चथिमिल्ले चरिमंते बायर पुढवीकाइएस्सु अप जत्तएप्लु उपधाएययो' जैसा अपर्याप्त स्मृक्षन पृथिवी कायिक सा रत्नप्रभा पृथिवी के पूर्व भाग से समुद्धात होने के अनन्तर रत्नममा पृथिवी के पश्चिम भाग में पर्याप्त सूक्ष्म पृथिवीकारिकों में उपपात दिखाया है उली प्रकार से-वैसा ही-अपर्याप्त सूक्ष्मपृथिवीकायिकका पूर्व दिशा के बहमान्त में समुद्घात करवा कर पश्चिमदिशा के चरमान्त में अपर्याप्त वाद पृथिवीकाथिकों में उत्पाद दिखलाना चाहिये । इस सम्बन्ध में आलाप प्रकार ऐसा है-हे भदन्त ! कोई अपर्याप्त सूक्ष्मपृथिवीकाधिक जीव रत्नप्रभा पृथिवी के पूर्व चरम भाग में मरा और मरकर वह रत्नप्रभापृथिवी के पश्चिम भाग में अपर्याप्त बादर पृथिवीकायिकों में उत्पन्न તે કારણથી એવું કહ્યું છે કે-તે એક સમયવાળા, બે સમયવાળા અથવા ત્રણ સમયવાળા વિગ્રડ (શરીર)થી ઉત્પન્ન થાય છે. "एवं अपज्जत्त सुहुम पुढविकाइओ पुरथिमिल्ले चरिमते सभोहणावेत! पच्चस्थिमिल्ले चरिमते! बायरपुढविकाइएसु अपज्जत्तएसु उववाएयव्यो' અપર્યાપ્તક સૂફમ પૃશ્વિકાયિકને રતનપ્રભા પૃવિના પૂર્વ ભાગથી સમુદઘાત થયા પછી રતનપ્રભા પૃવિના પશ્ચિમ ભાગમાં પર્યાપ્તક સૂફમપૃથ્વીકાયિકામાં ઉપપાત જે પ્રમાણે બતાવ્યું છે, એજ પ્રમાણે અપર્યાપ્તક સૂમ પૃથ્વિકાયિક ને પૂર્વ દિશાના ચરમાન્ડમાં સમુદુઘાત કરાવીને પશ્ચિમ દિશાને ચરમાતમાં અપર્યાપ્તક બાદર પૃવિકાયિકોમાં ઉત્પાદ બતાવો જોઈએ. આ સ બ ધમાં આલાપને પ્રકાર આ પ્રમાણે ને છે-હે ભગવન કોઈ અપર્યાપ્તક સૂક્ષ્મપ્રશ્વિી કાવિક જીવ રતનપ્રભા પૃથ્વીના પૂર્વે ચરમ ભાગમાં મરણ પામે અને મરણ
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy