SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ DD भगवती अथ चतुस्त्रिंशत्तमं शतकम् । प्रयस्त्रिंशत्तमे शतके एकेन्द्रियजीवानां निरूपणं कृतम्, चतुस्त्रिंशत्तमेऽपि शतके एकेन्द्रियजीवा एच विग्रहगत्यादि प्रकारान्तरेण निरूप्यन्ते । तदनेन सम्म न्धेनायातस्य चतुस्त्रिंशच्छतकस्य द्वादश शतोपेतस्य इदमादिस सूत्रम्-'कइविहाणं भंते !' इत्यादि। मूलम्-कइविहा णं भंते ! एगिदिया पन्नत्ता? गोयमा! पंचविहा एगिदिया पन्नत्ता। तं जहा-पुढवीकाइया जाव वणस्सइकाइया । एवं एएणं चेव चउक्कएणं भेएणं भाणियन्वं जाव वणस्सइकाइया। अपजत्तसुहुमपुढवीकाइए णं भंते ! इमीसे रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते समोहए, समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते अपजत्त सुहुमपुढवीकाइयत्ताए उववजित्तए से णं भंते! कइसमएण विग्गहेणं उववज्जेज्जा ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेज्जा । से केणट्रेणं भंते ! एवं वुच्चइ, एगसमइएण वा दुसमइएण वा जाव उववज्जेज्जा, एवं खलु गोयमा ! मए सत्त सेढीओ पन्नत्ताओ, तं जहा उज्जुयायया लेढी १, एगओ वंका २, दुहओ वंका ३, एगयओ खहा४, दुहओ खहा५, चकवाला६, अद्धचक्कवाला७, उज्जुयायताए सेढीए उववजमाणे दुसमइएणं विग्गहेणं उववज्जेजा। एगयओ वंकाए सेढीए उववजमाणे दुसमइएणं विग्गहणं उववज्जेज्जा। दुहओ वंकाए सेढीए उववज्जमाणे तिलमइएणं विग्गहेणं उववजेजा । से तेणट्रेणं गोयमा! जाव उववज्जेजा। अपजत्तसुहुमपुढवीकाइएणं भंते! इमीले रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते समोहए, समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चस्थिमिल्ले चरिमंते पज्जत्तसुहमपुढवी
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy