SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०३३ अ. श. ९ अभवसिद्धिकै केन्द्रियाः 'एवं काउलेस मासिद्धिएहि विसर्प' एवमेव कापोतलेश्य भवसिद्धिकेके न्द्रियजीवाना मपि शतमष्टमं निर्मातव्यम् । नीललेश्यभवसिद्धिकमकरणमपि एकादशोद्देशात्मकं ज्ञातव्यम्, आलापप्रकाराः स्वयमेवोहनीया इति ॥ सू० अष्टम मे केन्द्रियशवं समाप्तम् ॥ ३३-८।। ॥ अथ नवमं शतम् ॥ मूलम् - इविहाणं भंते! अभवसिद्धिया एगिंदिया पन्नत्ता ? गोमा ! पंचविहा अभवसिद्धिया एगिंदिया पन्नत्ता, तं जहापुढवीकाइया जाव वणस्सइकाइया । एवं जहेव भवसिद्धिय 'सयं भीणयं तव अभवसिद्धियसयं वि भाणियव्वं । नवरं नव उद्देगा चरम अचरमोदेसगवजा सेसं तहेव ॥सू० १ ॥ नवमं एगिंदिय सयं समत्तं ॥३३-९॥ ३०५ छाया - कतिविधाः खलु भदन्त ! अभवसिध्दिका एकेन्द्रियाः प्रज्ञप्ताः ? गौतम ! पञ्चविधा अभवसिद्धिका एकेन्द्रियाः प्रज्ञप्ता, तद्यथा- पृथिवीकायिका यावद्वनस्पतिकायिकाः । एवं यथैव भवसिद्धिकशतं भणितं तथैवाभवसिद्धिक'शतमपि भणितव्यम् | नवरं नवोदेश काश्चरमा चरमोदेशकर्जाः, शेषं तथैव' ॥ म्. नवमेकेन्द्रियशतं समाप्तम् ||३३|९|| जैसा नीललेश्य भवसिद्धिक प्रकरण ११ उद्देशात्मक है वैसा ही कापोतले भवसि द्विक प्रकरण भी ११ उद्देशात्मक है इस सम्बन्ध .में आलाप प्रकार अपने आप उद्भावित करना चाहिये । | ३३ वे शतक का आठवां एकेन्द्रिय शतक समाप्त ॥ -- नौवां शतक --- 'कइविहाणं भतै ! अभवसिद्धिया एगिंदिया पन्नत्ता' इत्यादि અર્થાત્--જે પ્રમ ણે નીલલેશ્યાવાળા ભવસિદ્ધિક જીવાનું અગિયાર દેશા ત્મક પ્રકરણુ કહ્યુ` છે. એજ પ્રમાણે અગિયાર ઉદ્દેશાઓવાળું કાપાતલેશ્યાવાળા ભવસિદ્ધિક જીવે નું પણું પ્રકરણુ સમજવુ. આ સબંધમાં આલાપકના પ્રકાર સ્વય' બનાવીને સમજી લેવા પ્રસૂ૦૧૫ તાઆઠમુ એકેન્દ્રિય શતક સમપ્તા 1ાનવમા એકેન્દ્રિય શતકનેા પ્રાર'ભ 'कविहाणं भते ! अभवसिद्धिया एगिदिया पण्णत्ता' इत्याद्दि भ० ३९
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy