SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०३३ अ. श.२ सू० कृष्णलेश्यायेकेन्द्रियनिरूपणम् २८७ ___ परंपरोववण्णग कण्हलेस्स अपज्जत्त सुखमपुढवीकाइयाणं भंते ! कइ कम्मपगडीओ पन्नत्ताओ एवं एएणं अभिलावेणं जहेव ओहिओ परंपरोक्वन्नग उद्देसओ तहेब जाव वेदति। एवं एएणं अभिलावेणं जहेब ओहि एगिदियसए एकारस उद्देसगा भणिया तहेव कण्हलेललाए वि भाणियव्वा जाव अचरिमकण्हलेसा एगिदिया ।सू० १॥ विइयं एगिदियसयं ललतं छाया--कतिविधाः खलु भदन्त ! कृष्णलेश्या एकेन्द्रियाः प्रज्ञप्ताः ? गौतम ? पञ्चविधाः कृष्णलेश्या एकेन्द्रियाः प्रज्ञप्ताः । तद्यथा-पृथिवी झायिकाः यावद् वनस्पतिकायिका, कृष्णलेश्याः खलु भदन्त ! पृथिवीकायिका कतिविधाः मज्ञप्ताः ? द्विविधाः प्रज्ञप्ताः । तद्यथा-सुक्ष्म पृथिवीकायिकाश्च पादरपृथिवी फायिकाश्च । कृष्णलेश्याः खलु भदन्त ! सुक्षमपृथिवीकायिकाः कतिविधाः प्रज्ञप्ता ? गौतम ! एवमेतेनाऽमिलापेन चतुष्क भेदो यथैव-औधिकोद्देशके यावद् वनस्पतिकायिका इति। -- कृष्णलेश्यापर्याप्त सम्रक्ष्मपृथिवीकाविकानां भदन्त ! कति कर्मप्रकृतयः प्रज्ञताः ? एवमेव एतेनापिला पेन यथैव-औधिकोदेशके तयैव प्रज्ञताः । तथैव. बंधनन्ति, तथैव, वेदयन्ति । तदेवं भदन्त ! तदेवं भदन्त ! इति । - कविविधाः खलु भदन्त ! अनन्तरोपपन्नक कृष्णलेश्य केन्द्रियाः प्रज्ञप्ता ? गौतम ! पञ्चविधा अनन्तरोपपनका कृष्णलेश्या एकेन्द्रियाः, एवमेतेन अभिलापेन तथैत्र-द्विपदो भेदः, यावर् वनस्पतिकायिका इति । अनन्तरोपपन्नक कृष्णलेश्य सूक्ष्म पृथिवीकापिकानां भदन्त । कति कर्मभन्यः प्रज्ञप्ताः ? एवमेतेनाऽभिला. पेन यथा औषिकोऽनन्तरोपपन्न कानाम्, उद्देशकस्तथैव याबद्वेदयन्ति । तदेवं भदन्त । तदेवं भदन्त । इति । कतिविधाः खल्ल भदन्त ! परम्परोपपन्नकाः कृष्णलेश्या एकेन्द्रिया: मज्ञप्ताः ? गौतम ! पश्वविधाः परम्परोपपन्न काः कृष्णलेश्या एकेन्द्रियाः प्रज्ञप्ता तयथा-पृथिवीकायिका:०, एवमेतेनाऽमिलापेन, तथैव-चतुष्कभेदो यावद् वनस्पतिकायिका इति। . परम्परोपपन्नक कृष्णलेश्या पर्याप्त सुहमपृथिवीकायिकानां भदन्त । कति कर्म प्रकृतयः प्रज्ञप्ता: ? एवमेतेनाऽभिलापेन यथैव औधिकः परम्परोपपन्नको
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy