SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २५६ भगवतीने अथ द्वितीयोदेशक मारभ्यते 03 मूलम् - इविहा णं भंते! अनंतशेववन्नगा एगिंदिया पन्नत्ता ? गोयमा ! पंचविहा अनंतशेववन्नगा एगिंदिगा पन्नत्ता । तं जहा - पुढवीकाइया जाव वणस्सइकाइया । अर्णतरोवदन्नगाणं ते! पुढवीकाइया कइविहा पन्नत्ता गोयमा ! दुबिहा पन्नता तं जहा - सुहुमपुढवीकाइया य बायरपुढ विकाइया य। एवं दुपएणं भेषणं जाव वणस्सइकाइया । अणंतरोववन्नग सुहुमढवीकाइयाणं संते ! कइकम्मपगडीओ पन्नताओ, गोयमा ? अटू कम्स पगडीओ पन्नत्ताओ तं जहा-नाणावरणिज्जं जाव- अंतराइयं । अणंतरोववन्नग बायरपुढवीकाइया णं भंते! : कइ कम्मपगडीओ पन्नताओ । गोयमा ? अट्ट कम्मपगड़ीओ पन्नत्ताओ तं जहा - नाणावरणिज्जं जान अंतराइयं । एवं जाव अतरोववन्नग वायरवणस्लइकाइयाणं त्ति । अनंतशेववन्नगं सुमढवीकाइयाणं ते! कइकम्मपगडीओ बंधंति ? गोयमा ! आउवज्जाओ लत कम्मपगडीओ बंधंति । एवं जाव अनंतरोववन्नगं वायरवणस्स इकाइयति । अनंतशेववन्नग सुहुमपुढवीकाइयाणं संते ! कहकम्म पगडीओ वेदेति ? गोयमा ! उस कम्मपगडीओ वेदेति तं जहा - नाणावरणिज्जं तहेंब जाव पुरिसवेदवज्झं । एवं जाव अनंतशेववन्नग बायरवणस्सइकाइयं त्ति । सेवं भंते सेवं भंते ! ति ॥ सू० २ ॥ छायाः कतिविधाः खलु भदन्त ! अनन्तरोपपन्नका एकेन्द्रियाः प्रज्ञप्ताः ? गौतम ! पञ्चविधा अनन्तरोपपन्नका एकेन्द्रियाः प्रज्ञप्ताः । तद्यथा पृथिवीकायिका यावद्वनस्पतिकायिकाः । अनन्तरोपपन्नकाः खलु भदन्त । पृथिवीकायिका कविविधाः प्रज्ञप्ताः १ गौतम ! द्विविधाः प्रज्ञप्ताः तद्यथा - सूक्ष्मपृथिवीकायिकाव, वादरपृथिवीकायिकाच । एवं द्विपदेन भेदेन याचवनस्पतिकायिकाः अनतपसूक्ष्मपृथिवीकायिकानां भदन्त ! कति कर्मप्रकृतयः प्रज्ञप्ताः ? गौतम अष्ट कर्मकृतः मङ्गताः । तद्यथा - ज्ञानावरणीयं यावदन्तरायिकम् । अनन्तरोपप
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy