SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ treat टीका ०३३ ४.१ ०१ एकेन्द्रियजीवनिरूपणम् २४७ भवन्तीति ज्ञातव्यम् । ' एवं एएणं कमेणं जाव - वायरवणस्सहकायाणं पञ्जरानाणं ति' एवम् - एतेन क्रमेण पृथिवीकायिकप्रकरण कथितप्रकारेण यावद् वादरबन - स्पतिकायिकानां पर्याप्तकानामिति । अत्र यावत्पदेन अपर्याप्त पर्याप्त भेद युक्त सूक्ष्मवादराऽष्कायिकानाम् अपर्याप्तपर्याप्तभेदयुक्तमुक्ष्मवादरतेजस्कायिकानाम् अपर्याप्तपर्याप्त भेदभिन्न सूक्ष्मवादरवायुकायिकानाम् अपर्याप्त सूक्ष्मवनस्पतिकायिकानां च संग्रहो भवति । पर्याप्तवादश्वनस्पतिकायिकाः सूत्रे एवं गृहीताः । अथ कर्मप्रकृतिबन्धविषये सूत्रमाह- 'अपज्जत' इत्यादि । 'अपज्जत सुहुमपुढवीकाsयाणं भंते !' अपर्याप्तसूक्ष्मपृथिवीकायिकजीवाः खल भदन्त ! 'कइकम्मपगडीओ बंधति' कति प्रकारकाः कर्म प्रकृती वैध्नन्ति । कियत्सख्यकानां कर्मप्रकृतिनां वन्धका इमे भवन्तीति प्रश्नः । भगवानाह - 'गौयमा' इत्यादि, 'गोमा' हे गौतम! 'सत्तविहबंधगावि अडविहबंधगावि' सप्तविध- सप्तमकारक कर्मप्रकृतीनां वन्धका अपि - अपर्याप्त सूक्ष्मपृथिवीकायिकजीवा भवन्ति । तथाstarरक कर्मकृतीनां बन्धका अपी भवन्तीति । जाव बायर वणहसइकाइयाणं पज्जन्तगाणं सि' इसी क्रम से यावत् पर्याप्त बादर वनस्पतिकायिक तक जानना चाहिये। यहां यावत् शब्द से अपर्याप्त पर्याप्त भेद युक्त सूक्ष्म बादर अष्कायिकों का अपर्याप्न पर्याप्त भेद युक्त सूक्ष्म बादर तेजस्कायिकों का अपर्याप्त पर्यासभेद युक्त सूक्ष्म बादर वायुकाधिकों का और अपर्याप्त सूक्ष्मवनस्पतिकाथिको का संग्रह हुआ है । पर्याप्न वादर वनस्पतिकायिकों सूत्र में ही आ गया है । अब आठ कर्मप्रकृतियों के बन्ध के विषय में सुत्र कहते है- 'अपजत्त' इत्यादि 'अपज्जत्त सुमपुढवीकाइयाणं भंते! कह कस्म पगडीओ वर्धति' हैं भदन्त ! पर्याप्त सूक्ष्म पृथिवीकायिक जीव कितनी कर्मप्रकृतियों का बन्ध करते हैं ? 'गोधमा । सत्तविह बंधमा वि अविबंधगा वि' 'एवं एएण कमेण जाव बायरवणस्सइकाइयाणं पज्जत्तगाणं ति' भा ક્રમથી ચાવત્ શબ્દથી પર્યાપ્તક ખાદર વનસ્પતિકાયિકના કથન સુધી સમજવુ, અહિયાં યાવત્ શબ્દથી પર્યાપ્ત, અપર્યાપ્ત, ભેદ યુક્ત સૂક્ષ્મ બાદર અકાયિકના અપર્યાપ્તપર્યાપ્તક ભેદ યુક્ત સૂક્ષ્મ માદર તેજસ્કાકાને અપર્યાપ્તપર્યાપ્ત ભેદવાળા સૂક્ષ્મ ખાદર વાયુકાયિકાના અને અપર્યાપ્ત સૂક્ષ્મ વનસ્પતિકાયિકાના સંગ્રહ થયા છે. પર્યાપ્ત ખાદર વનસ્પતિકાયિકેતુ' કથન તે સૂત્રમાંજ કર્યું છે 'अपज्जत हुम पुढवीकाइयाणं भंते! कइ कम्मपगडी ओो बधंति' ભગવન્ અપર્યાપ્ત સૂક્ષ્મ પૃથ્વીકાયિક જીવ કેટલી કમ પ્રકૃતિયાના અધ ४२ छे ? या प्रश्नता उत्तरमा अनुश्री छे है - 'गोयमा ! सत्तविधगावि
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy