SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रमैयन्द्रिका टीका ०३२ उ.१ १०१ नारकादि जीवानामुहर्तनानि० २२९ छाया-क्षुल्लककृत्युग्मनेरयिकाः खलु भदन्त ! अनन्तरम् उद्वर्त्य कुत्र गच्छन्ति कुत्रोत्पधन्ते, किं नैरपिकेषु उत्पधन्ते तिर्यग्योनिकेषु, उत्पधन्ते, उद्वर्तना यथा व्युत्क्रान्तौ । ते खल्लु भदन्त ! जीवा एक समयेन कियन्त उद्वर्तन्ते ? गौतम ! चत्वारोवा, अष्टौ वा, द्वादन वा, पोडप वा, संख्यासावा, असंख्याता वा, उद्वर्तन्ते। ते खलु भदन्त ! जीवाः कथमुद्वर्तन्ते, गौतम ! स यथानामकः प्लवकः, एवं तथैव, एवं स एव गमको याबद्-आत्ममयोगेण-उद्वर्तन्ते, नो परप्रयोगेण उद्वर्त्तन्ते । एवं रत्नप्रभारथिवीक्षुल्लाकृतयुग्म, एवं रत्नमभायामपि एवं यावदधः सप्त. म्याम् । एवं क्षुल्लक-योज • क्षुल्लकद्वापरयुग्म-क्षुल्लककल्योजाः। नवरं परिमाण ज्ञातव्यम्, शेष तदेव । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥सू०१॥ - द्वात्रिंशत्तमशतके प्रथमोद्देशकः समाप्तः ॥३२॥१॥ · कृष्णलेश्य-कृतयुग्म-नैरयिकाः, एक्मेतेन क्रमेण यथैव उपपातशतेऽष्टाविंशतिरुद्देशका भणिता स्तथैव-उद्वर्तनाशतेऽपि अष्टाविंशति रद्देशका मणितध्या निरवशेषाः । नवरम् उद्वर्तन्ते इत्यमिलापो भणितव्यः, शेषतक्षेच। तदेवं भदन्त । तदेवं भदन्त । इति यावद्विहरति ॥ 'द्वात्रिंशत्तममुद्वर्तनाशतं समाप्तम् ॥३२॥ टीका-'खुड्डागाड जुम्म नेरइयाणं भंते ! क्षुल्लककृतयुग्म राशिरूपनैरयिकाः खलु भदन्त । 'अणंतरं उपट्टिता कहिं गच्छन्ति' अनन्तरम्-नारकमवसमाप्ती --शतक ३२ उद्देशक १-२८३१ वे शतक में नारक जीवों का उत्पाइ आदि कहा अब इस ३२ वें शतक में उन्ही कृतयुग्मादि राशिममित नैरपिकों की उद्वर्तना कहनी है, सो इली सम्बन्ध को लेकर इस शना का प्रारम्भ हुआ है। इसमें २८ उदेशक हैं। 'खुड्डा काडजुम्मलेर इयाण ते !' इत्यादि टीकार्थ-'खुड्डामकडजुम्न नेइयाण भंते! हे भदन्त ! क्षुल्लकन. युग्मराशिप्रमित नैरधिक नारक अवकी समाप्ति होते ही नरकभव में से બત્રીસમા શતકનો પ્રારંભ–ઉદેશે પહેલ– એકત્રીસમા શતકમાં નારક વિગેરે જીના ઉત્પાદ વિગેરેનું કથન કરવામાં આવ્યું છે. હવે આ બત્રીસમા શતકમાં એજ કૃતયુગ્મ વિગેરે રાશિ વાળા નરયિકેની ઉદ્વર્તના કહેવામાં આવશે. એ સંબધને લઈને આ શતક ને પ્રારંભ કરવામાં આવ્યું છે. આ શતકમાં અઠયાવીસ ઉદેશાઓ છે. 'हुड्डाग कड़जुम्न नेरइयाणं भंते !' त्या टी - 'खुड्डाग कडजुर मनेरइया णं भंते ! 8 14 भुम द्रुत યુમ શિપ્રમિત નરયિક. નારક ભવની સમાપ્તી થતાં જ નારક ભવથી
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy