SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०३१ उ.१ सू०४ चतुर्युग्मनिरूपणम् धन्ते ? गौतम ! आत्ममयोगेणोत्पद्यन्ते नो परमयोगेण उत्पद्यन्ते । इत्यादिकं सर्व पञ्चविंशति शतकीयाप्टमोद्देशके नैरयिकाणां यथा वक्तव्यता तथैव इहापि नारकाणां वक्तव्यता ज्ञातव्या एतदाशयेनाह-एवं जहा' इत्यादि, ‘एवं जहा पंचवीस मे सए नेरइयाणं वत्तत्रया तहेव इह वि भाणियन्या जाव आयपोगेण उववज्जति णो परप्पयोगेण उववति' एवं यथा पञ्चविंशतितमे शते अष्टपोद्देशके नैरयिकाणां वक्तव्यता तथैवेहापि भणितव्या क्रियत्पर्यन्तं पञ्चविंशतिशतकीयाष्टमोद्देशकस्य नारकवक्तव्यता इहाध्येतव्या तबाह-'जाव' इत्यादि । यावदात्मपयोगेणोत्पद्यन्ते. नो परमयोगेणोत्पद्यन्ते, एतत्पर्यन्तं पूर्व वक्तव्यता वक्तव्येति । सामान्यतः क्षुल्लक कृतयुग्मप्रमाणकनारकाणामुत्यातादिकं मदर्य विशेषतः शुद्रकृतयुग्मादि नारकाणां वक्तव्यतां दर्शयन् माह-'रयणप्पभाए' इत्यादि, 'रयणप्षमा पुढनी खुड्डाग कडजुम्म नेरइयाणं भंते ! को उज्जति' रत्नपभापृथिवी क्षुल्लककृतयुग्मगौतम । वे नारक आत्मप्रयोग से उत्पन्न होते हैं परप्रयोग से उत्पन्न नहीं होते हैं । इत्यादि सर्व कथन २५ वें शतक के आठवे उद्देशक में नैरयिकों के सम्बन्ध में जिस प्रकार कहा गया है लो वही भव यहां पर भी कहना चाहिये । इसीलिये सूत्रकार ने 'एवं जहा पंचवीसहमे सए नेरहयाणं वत्तव्यया तहेव इहचि माणिय या जाच आयपओगेण उववज्जति णो परप्पओगेण उधवजंलि 'ऐला सूत्रपाठ कहा है। इस प्रकार सामा. न्यतः क्षुल्लक कृतयुग्म प्रमागधाले नारकों का उत्पाद आदि मकार कह कर अब विशेषतः क्षुद्र कृतयुग्मादि प्रमाणवाले नारकों की वक्तव्यता को दिखाने के निमित्त सूत्रमार कहते हैं-इसमें गौतम ने प्रभुश्री से ऐसा पूछा है- 'घणयमा पुढची खुड्डाग कडजुम्म नेरइयाणं भंते ! कओ उबधज्जति' हे अदनत ! शुद कृतयुग्नराशि प्रमाणवाले रत्नप्रभा કે પર પ્રગથી ઉત્પન્ન થાય છે? હે ગૌતમ ! તે નારકે આત્મ પ્રગથી ઉત્પન્ન થાય છે, પરપ્રયાગથી ઉત્પન્ન થતા નથી વિગેરે તમામ કથન પચ્ચીસમા શતકના આઠમા ઉદ્દેશામાં નૈરયિકાના સ બ ધમાં કહેવામાં આવેલ छ त ते सघणु ४थन मडिया ५ सभा यु. तेथी सूत्रारे एवं जहा प चवीस इमे सए नेरइयाण वत्तव्वया तहे। इह वि भाणियबा जाव आयप्प. योगेण उपवज्जति णो परम्पओगेण उववज्जत' के प्रमाणे सूत्र५४ छे. આ રીતે સામે ન્યત શુદલકકૃતયુગ્મ મ ણવ ળા નારકોના ઉત્પાદ વિગેરે પ્રગટ કરીને હવે વિશેષરૂપે શુદયુગ્મ વિગેરે પ્રમાણુવાળા નારકોનું કથન કરવા માટે સૂત્રકાર કહે છે.-આમાં ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછયું छ ४-'रयणप्यभा पुढवी खुड्डागकडजुम्मनेरइया णं भते ! को उववज्जति'
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy