SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ भगवतीचे खल पृच्छा, मनापर्यवज्ञानिनः खलु भदन्त ! जीवाः कि नारकायुष् कुर्वन्ति तिर्यग्योनिकायुष्क कुर्वन्ति मनुष्यायुप्फ चा कुर्वन्ति देवायु वा कुर्वन्तीति पृच्छया संगृह्यते । भगवानाह-'गोयमा' इत्यादि, 'गोयया' हे गौतम ! 'नो नेरयाउयं पकरेंति' नो नैरयिकायुष्फ प्रकुर्वन्ति 'नो तिरिवख० नो तियंग्यो. निकायुष्क मकुर्वन्ति 'नो मणुस्स०' नो मनुष्पायुष्क प्रकुर्वन्ति चिन्तु 'देवाउयं पकरेंति' देवायुष्क प्रकुर्वन्ति चतुविधायुसंध्या मनापर्यवज्ञानिनः केवलं देवायुरेव वध्नन्ति न तु नारकतिर्यग्योनिकमनुष्यायुपो बन्धका भवन्तीति भावः। 'जइ देवाउयं पकरेंति किं भवणवासि० पुच्छा' यदि मन पर्यवज्ञानिनो देवायुष्क कुर्वन्ति तदा किं भवनवासि देवायुष्क कुर्वन्ति वानव्यन्तर वायुष्क वा कुर्वन्ति ज्योतिष्कदेवायुष्क प्रकुर्वन्ति वैमानिकदेवायुप्फ प्रकुर्वन्तीति प्रश्नः पृच्छया संगृहाते । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'णो शवणवासि देवाउयं पकरेंति' नो भवनवासिदेवसम्बन्धि आयुष्क प्रकुर्वन्ति 'गो वाणमंतर.' करते हैं ? या तिर्यगायुका बंध करते हैं ? या अनुयायुका बंध करते हैं ? या देवायुका बंध करते हैं ? इसके उत्तर में प्रशुश्री करते हैं-'गोथमा ! नो नेरझ्याउयं पकरेंति नो तिरिक्ख०, नो मणुरल' हे गौतम! वे न नैरयिक आयुका बंध करते है, न शिर्षगायु का बंध करते हैं और न मनुष्यायुका बंध करते हैं। किन्तु 'देवाउपपकरें ति' देवायुका ही बंध करते हैं । 'जह देवा उयं पकाति, मनवासि० पुच्छा' यदि मनःपर्थवज्ञानी देवायशाही बंध काले लो क्या वे भवनवासी देवायुका बंध करते हैं ? या चानचन्तार देवायुको गंध करते है ? या ज्योतिष्क देवायुका बंध करते है ? या वैमानिस देवायुका बंध करते हैं ? उत्तर में सुश्री करते है-'गोयमा! हे गाव! 'णो भवહે ભગવન મન:પર્યવજ્ઞાની શું નરયિક આયુ બધુ કરે છે ? અથવા તિયચ આયુને બંધ કરે છે ? અથવા મનુષ્ય આયુને બંધ કરે છે ! અથવા हवायुनम ४२ छ १ मा प्रश्नना उत्तरमा श्री ई-गोयमा । नो नेरइयाउय पकरेति नो तिरिक्ख० नो मणुस्स' गौतम ! तेसो १२:५४ આયુને બંધ કરતા નથી. તથા તિર્યંચ આયુનો પણ બંધ કરતા નથી भनुष्य आयुन। ०५ ४२ता नथी. परंतु 'देवाउयपकरेंति' वायुनाय ४२ छ. 'जद देवाउय पकरें ति, किं भवणवानि पुच्छा' ले मन.५°वज्ञानी व આયુને જ બંધ કરે છે. તે શું તેઓ ભવનવાસી દેવ આયુનો બંધ કરે છે? અથવા વાનગૅતર દેવ આયુને બંધ કરે છે? અથવા તિષ્ક દેવ આયુને બંધ કરે છે ? અથવા વૈમાનિક દેવ આયુને બંધ કરે છે ? આ પ્રશ્નના
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy