SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ.१२ सू०३ द्वीन्द्रियेभ्यः पृ. नामुत्पत्तिनिरूपणम् ॥ त्रिष्वपि च चरमगमकेषु 'ठिई जहन्नेणं वारससंबच्छराई स्थितिर्जघन्येन द्वादशसंवत्सराणि 'उक्को क्षेण वि बारससंबच्छराई' उत्कर्षेणाऽपि द्वादशसंवत्सराणि 'एवं अणुबंधो वि' एवम् स्थितिवदेव अनुबन्धोऽपि जघन्योत्कृष्टाभ्यां द्वादश संवसरात्मक एव स्थितिरूपत्वादनुबन्धस्येति । कायसंवेधस्तु 'भवादेसेणं जहन्नेणं दो भवग्गहणाई' वादेशेन-भवप्रकारेण भसापेक्षयेत्यर्थ: जघन्येन वे सवग्रहणे भवद्वयग्रहणात्मकः, 'उक्कोसेणं अट्ट भवग्गहणाई' उत्कर्षेणाऽष्टभवग्रहणानि । 'कालादेसेणं उत्रनुंजिऊण भाणियच कालादेशेन उपयुज्य भणितव्यम् प्रथमगमे उत्कृष्टतः कालापेक्षया अष्टाशीतिर्वपं सहस्राणि अष्टचत्वारिंशद्वर्षे रधिकानिद्वितीयममे तु अष्टचत्वारिंशद्वर्षाणि अन्तर्मुहूर्तचतुष्टयाधिकानि, कियत्पर्यन्तं भणि. तव्यम् ? इत्याह-'जाव' इति यावत् -सप्तमाष्टमगमसंवेधो भवेदित्यर्थः ७-८ । नवमगगसंवेधमाह- 'णवये गमए' नवमे गमले 'जहन्नेणं बावीसं वाससहस्साई बारसेहिं संवच्छरेहिं अमहियाई जघन्येन द्वाविंशतिवर्षसहस्त्राणि द्वादशैः संवत्सरैरभ्यधिकानि, 'उक्कोसेणं अट्ठासीई बाससहस्साई उत्कर्षेणाऽष्टाशीसिवपसहवाणि द्वादशैः संवत्सरैरभ्यधिकानि, 'अडयालीसाए संवच्छरेहिं अन्महियाई अष्टचत्वाअनुषन्ध भी स्थिति के जैसे जघन्य और उत्कृष्ट से १२ वर्ष का है क्योंकि यह स्थिति रूप ही होता हैं, तथा यहां कायसंवैध जघन्य से दो भदों को ग्रहण करने रूप और उत्कृष्ट से आठ भवों को ग्रहण करने रूप है तथा-'कालादेसेणं उबजुजिऊण भाणियचं' काल की अपेक्षा से प्रथम गम में कायसंवेध उत्कृष्ट से ४८ वर्ष अधिक ८८ हजार वर्षका और द्वितीय गम में चार अन्तमुहर्त अधिक ४८ वर्षकी कहा गया है, परन्तु नौवें गम में कायसंवेध जघन्य से १२ वर्ष अधिक २२ हजार वर्ष का और 'उकोसेणं अवासीई वाससंहस्साई.' આઠમા અને નવમા ગમમાં સ્થિતિ જઘન્ય અને ઉત્કૃષ્ટથી ૧૨ બાર વર્ષની હોય છે. તથા અનુબંધ પણ સ્થિતિ પ્રમાણે જઘન્ય અને ઉત્કૃષ્ટથી બાર વર્ષને છે. કેમકે–તે સ્થિતિ રૂપ જ હોય છે. તથા કાયસંવેધ અહિયાં જવન્યથી બે ભવેને ગ્રહણ કરવા રૂપ અને ઉત્કૃષ્ટથી આઠ ને ગ્રહણ કરવારૂપ छ. तथा 'कालादेसेणं उवजुजिऊण भाणियव्वं' भनी अपेक्षाथी पडेमा ममा કાયસંવેધ ઉત્કૃષ્ટથી ૪૮ અડતાલીસ વર્ષ અધિક ૮૮ અઠયાસી હજાર વર્ષ અને બીજા ગામમાં ચાર અંતમુહ અધિક ૪૮ અડતાલીસ વર્ષને કહેલ છે. પરંતુ નવમા ગમમાં કાયસંવેધ જઘન્યથી ૧૨ બાર વર્ષ અધિક ૨૨ भावीस १२ वषना मन 'उक्कोसेणं अट्ठासीई वाससहस्साई' Gravel भ० ११
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy