SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ ९३२ ___ भगवतीसत्र धानं भवतीति । 'परद्वाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्ज कालं' परस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् उत्कृष्टतोऽसंख्येयं कालम् परस्थानापेक्षया जघन्यत एफसमयस्य उत्कृष्टतोऽसंख्येयकालस्य व्यवधान भवतीति भावः । 'दुप्पएसियस्स णं भंते ! खंधस्स देसेयस्स केवयं कालं अंतरं होई' द्विपदेशिकस्य खल भदन्त ! स्कन्धस्य देशैजस्य कियन्तं कालमन्तर व्यवधान भवतीति प्रश्नः, उत्तरमाह-'सहाणतरं पडुच्च जहन्नेणं एक्कं समयं उकोसेणं असंखेज्नं कालं' स्वस्थानान्तरं प्रतीत्य जघन्येन एक समयम् उत्कृष्टतो. ऽसंख्येयं कालं पवधानं भवति देशैजत्यस्येति । 'परद्वाणंतरं पडुच्च जहन्ने] एक समयं उक्कोसेणं अणतं कालं' परस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् उत्कृष्टतोऽनन्तं कालं यावत् परस्थानापेक्षं व्यवधानं भवतीति । 'सव्वेयस्स केव. एक समय का होता है और उत्कृष्ट अन्तर आवलिका के असंख्यातवें भाग का होता है। 'परहाणंतर पडुच्च जहन्नेण एक्क समय उक्कोसेणं असंखेज कालं' परस्थान के आश्रय से जघन्य अन्तर एक समय का और उत्कृष्ट अन्तर असंख्यात काल का होता है। 'दुप्पए. सियस्सण भंते ! खंधस्स देसेयस्स केवइयं कालं अंतरं होई' हे अदन्त ! अंशतः स प द्विप्रदेशिक स्कंध का कितने काल का अन्तर होता है ? उत्तर में प्रभुश्री कहते हैं-'सहाणंतर पडुच्च जहन्नेण एक समय उक्कोसेण असंखेज्ज काल' हे गौतम ! स्वस्थान की अपेक्षा जघन्य से एक समय का और उत्कृष्ट से असंख्यात काल का अन्तर होता है । 'परट्टाणंतरं पडुच्च जहन्नेण एक्कं समयं उक्को सेणं अणंत कालं' परस्थान की अपेक्षा जघन्य अन्तर एक समय का और उत्कृष्ट अन्तर अनन्त काल का होता है 'सव्वेयस्स केवइयं काल' હોય છે અને ઉત્કૃષ્ટ અંતર આવલિકાના અસ ખ્યાત ભાગનું હોય છે “qgद्वाणतरं पडुच्च जण एकक समय उक्कोसेण असंखेन्ज काल" ५२. સ્થાનના આશ્રયથી જઘન્ય અંતર એક સમયનુ અને ઉત્કૃષ્ટ અંતર અસંખ્યાત आणतु डाय छ, 'दुप्पएमियस्स णं भंते ! खंधस्स देसेयरस केवइय काल तर દો' હે ભગવદ્ અંશતઃ સકપ બે પ્રદેશવાળા સ્કંધનું અંતર કેટલા કાળનું डायछे १ मा प्रश्नना उत्तम प्रभुश्री ४९ छे 3-'सदाणतर पडुच्च जहण्णेणं एक्क समय उक्कोसेण असंखेज काल' के गीतम! २१स्थाननी अपेक्षा - જઘન્યથી એકસમયનું અને ઉત્કૃષ્ટથી અસંખ્યાત કાળનું અંતર હોય છે 'परद्वाण तर पच्च जहन्नेण' एक्क समय उक्कोसेण अणत' काल" ५२स्थाननी અપેક્ષાથી જઘન્ય અંતર એક સમયનુ અને ઉત્કૃષ્ટ અંતર અનંત કાળનું હોય
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy