SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्रे स्थिरो भवति तथोत्कृष्टत आवलिकाया असंख्यातमागरूपासंख्येयसमयपर्यन्तं परिभ्रमणं कृत्वा पुनः स्थिरो भवति तदा स्वस्थानमाश्रित्य जघन्यत एक समयम् उत्कृष्टत आवलिकाया असंख्यातभागमन्तरं भवतीति कथ्यते । यदा खलु परमाणु निश्चलो भूत्वा स्वस्थानात् चलति तथा जघन्यत एकसमयपर्यन्तं द्विमदे. शादिकस्कन्धरूपेण स्थित्वा पुननिश्चलो भवति तथा उत्कृष्टतोऽसंख्यातकालपर्यन्तं द्विपदेशादिकस्कन्धरूपेण स्थित्या स्कन्धाद् वियुज्य स्थिरो भवति तदा परस्थानमाश्रित्य जघन्योत्कृष्टमन्तरं भवतीति भावः । दुप्पएसियस्स सेयस्स पुच्छा' द्विप्रदेशिकस्य खलु गदन्त ! स्कन्धस्य सैजस्य पृच्छा हे भदन्त ! द्विपदेशिकस्कन्धस्य सैजस्य कियच्चिरमन्तरं भवतीति प्रश्नः । भगवानाह-'गोयमा' . इत्यादि । 'गोयमा' हे गौतम ! 'सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोभ्रमण करके पुनः स्थिर हो जाता है तथा उत्कृष्ट से आवलिका के असंख्यातवें भाग रूप असंख्घसमय पर्यन्त परिभ्रमण करके पुनः स्थिर हो जाता है तघ स्वस्थान को आश्रित करके जघन्य से एक समय का और उत्कृष्ट से आवलिका के असंख्यातवें भाग का अन्तर होता है ऐसा कहा जाता है । जव परमाणु निश्चल होकर के स्वस्थान से चलायमान होता है और जघन्य से एक समय पर्यन्त द्विप्रदेशादि स्कन्ध रूप ले रहकर:पुनः निश्चल हो जाता है और उत्कृष्ट से असंख्यात काल "तक द्विप्रदेशादि स्कन्ध रूप से रहकर उससे वियुक्त हो स्थिर होता है तव परस्थान को आश्रित करके जघन्य और उत्कृष्ट से अन्तर होता है। ', 'दुप्पएसियस्स सेयस्स पुच्छ।' हे भदन्त ! जो द्विप्रदेशी स्कन्ध सकम्प होता है उसका कितने काल का अन्तर होता है ? इसके उत्तर * જાય છે, તથા ઉત્કૃષ્ટથી આવલિકાના અસંખ્યાતમા ભાગ રૂપ અસંખ્યાત ' સમય પર્યન્ત ભ્રમણ કરીને પાછો સ્થિર થઈ જાય છે, ત્યારે સ્વાસ્થાનને * આશ્રય કરીને જઘન્યથી એક સમયનું અને ઉત્કૃષ્ટથી આવલિકાના અસંખ્યાતમા ભાગનું અંતર હોય છે. તેમ કહેવામાં આવે છે. જ્યારે પરમાણુ નિશ્ચલ jથઈને રવસ્થાનથી ચલાયમાન થાય છે, અને જઘન્યથી એક સમય સુધી દ્વિદેશી સ્કંધપણામાં રહીને ફરી પાછો નિશ્ચલ થઈ જાય છે, અને ઉત્કૃષ્ટથી '; અસંખ્યાતકાળ સુધી ઢિપ્રદેશી સ્કંધપણામાં રહીને તેનાથી છુટા થઈને સ્થિર થઈ [, જાય છે ત્યારે પરસ્થાનને આશ્રય કરીને જઘન્ય અને ઉત્કૃષ્ટથી અંતર થાય છે. . 'दुप्पएसियस्म सेयस्स , पुच्छा' 8 सन् २ मे प्रशवाणे ४५ 5. સપ હોય છે, તેનું કેટલા કાળનું અંતર હોય છે? આ પ્રશ્નના ઉત્તરમાં श्री. गीतमयामीन ५९ छ -'गोयमा! सटाणमंतर पडुच्च जहन्नेणं एक
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy