SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ प्रमैयमन्द्रिका टीका श०२५ उ.४ सू०१० क्षेत्रत्वेन पुद्गलनिरूपणम् टंछंद कि कडजुम्म० पुच्छा' परमाणुपुद् गलाः खलु भदन्त । किं कृतयुग्म० पृच्छा - हे भदन्त ! परमाणुपुद्गलाः किं कृतयुग्मपदेशावगाडाः व्योम० द्वापरयुग्म० कल्योज प्रदेशावगाढा वा भवन्तीति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि, 'गोयमा ' हे गौतम ? 'ओघादेसेणं कडजुम्मपरसोगाढा 'नो तेओग० नो दावर० नो कलियोग०' 'ओघादेशेन कृतयुग्मपदेशावगाढाः परमाणुपुद्रा नो ग्योप्रदेशाव गाढा: नो द्वापरयुग्मपदेश । वगाढा न वा बल्योजपदेशावगाढा भवन्तीति । 'विहा'णादेसेणं नो कडजुम्नपए सोगाढा नो तेओग० नो दावर० कलियोगपएसोगाढा' विधानादेशेन एकैकशः नो कृयुग्मम देशावगाढाः नो योजम देशावगाढा : नो द्वापरयुग्ममदेशावगाढः किन्तु कल्योनमदेशावगाढा भवन्ति ओघतः परमाणवस्तु कृत 'परमाणुपोग्गला णं भंते ! किं कडजुम्म पुच्छा' अव गौतमस्वामी समस्त पुद्गल परमाणुओं को लेकर प्रभुश्री से ऐसा पूछते हैं - हे भदन्त ! जितने भी पुद्गलपरमाणु हैं वे क्या कृतयुग्मप्रदेशावगाढ है ? अथवा घोजप्रदेशावगाढ] है ? अथवा द्वापरयुग्मप्रदेशावगाढ है ? अथवा कल्यो 'प्रदेशावगाढ है ? इसके उत्तर में प्रभुश्री कहते हैं- 'गोपमा ! ओघादेसेणं कडजुम्म एसो गाढा, नो ते ओग०, नो दावर, नो कलिओग०' हे गौतम! सामान्य से समस्त पुद्गलपरमाणु कृतयुग्मप्रदेशावगाढ हैं। यो प्रदेशावगाढ नहीं हैं द्वापरयुग्मप्रदेशावगाढ नहीं है और न कल्योप्रदेशावगाढ है । 'विहाण । देसेणं नो कडजुम्मपरसोगाढा, नो तेओग० नो कलि योगपए होगाढा' तथा विशेष से समस्त पुद्गल परमाणु न कृतयुग्मप्रदेशावगाढ हैं, न प्रोजप्रदेशावगाढ हैं, न द्वापर दावर०, હવે શ્રી ગૌતમસ્વામી સઘળા પુદ્ગલ પરમાણુઓને લઈને પ્રભુશ્રીને पूछे छे है - ' परमाणुपोगाला णं भंते! किं कडजुम्मा पुच्छा' हे भगवन् જેટલા પુદ્ગલ પરમાણુએ છે, તે શું કૃતયુગ્મ પ્રદેશાવગાઢ છે? અથવા યેાજ પ્રદેશાવગાઢ છે? અથવા દ્વાપરયુગ્મ પ્રદેશાવગાઢ છે? અથવા કલ્ચાજ अहेशावगाढ छे १ मा प्रश्नना उत्तरमां प्रभुश्री गौतमस्वामीने ४ छे! - 'गोयमा ! अधादेसेणं कडजुम्म परसोगाढा, 'नो वेओग० नो दावर० नो कलिभोग०' हे गौतम! સામાન્યપણાથી સઘળા પુદ્ગલ પરમાણુ કૃતયુગ્મપ્રદેશાવગાઢ છે, ચૈાજપ્રદેશાવગાઢ નથી, દ્વાપરયુગ્મ પ્રદેશ વગ'ઢ પણ નથી. તથા કલ્યાજ પ્રદેશાવગાઢ હોતા નથી. 'विहाणादेसेणं नो कडजुम्म परखोगाढा, नो वेओग० नो दावर० कलिओगपएसो 'गाढा तथा विशेषषयाथी सजा युद्दस परमाशु मृतयुग्भ प्रदेशावगाढ नथी. તેમ ચૈાજ પ્રદેશાવાઢ પણ નથી તથા દ્વાપરયુગ્મ પ્રદેશાવગાઢ પશુ નથી, પરંતુ 1
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy