SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ في بدق प्रमैयन्द्रका टीका श०२५ उ.४ सू०१ परिमाणभेदनिरूपणम् इत्यादि ! गोयमा' हे गौतम ! 'कडजुम्मे' कृतयुग्मः। 'नो तेओए-नोदावरजुम्मे -नो कलिओगे' नो योनरूगो-नो द्वापरयुग्मो-नो कल्योजः । 'एवं जाव अद्धाममए' एवं यावत्-अद्धासमयः, अत्र यावत्पदेनाऽधर्मास्तिकायाकाशास्तिकायनीवास्तिकायपुद्गलास्तिकायानां संग्रहो भवतीति । तथा चअधर्मास्तिकायादारभ्य अद्धासमयान्तानि सर्वाण्यपि द्रव्याणि प्रदेशार्थतया कृतयुग्मान्येव भवन्ति न तु-योज-द्वापरयुग्म-कल्पोजरूपाणीति भावः। _अथ प्रक्रान्तद्रव्याणामेवाऽल्पवहुत्वमुच्यते-'एएसि णं-इत्यादि । 'एएसि णं भंते ! धम्मस्थिकाय-अधम्मत्यिकाय० जाव अद्धासमयाणं दबयाए.' एतेषां खलु भदन्त ? धर्मास्तिकायाऽवर्मास्तिकाययावदद्धासमयानां द्रव्यार्थतया 'गोधमा! कडजुम्मे' हे गौतम ! धर्मास्तिकाय प्रदेशरूप से कृतयुग्मरूप है 'नो तेओए, नो दावरजुम्मे, नो कलि भोगे' योजरूप नहीं है, द्वापरयुग्मरूप नहीं है और न वह कल्पोजरूप है । 'एवं जाव अद्धासमए' इसी प्रकार से अधर्मास्तिकाय आकाशास्तिकाय, जीवास्तिकाय, पुद्गलास्तिकाय और काल ये सब द्रव्य भी प्रदेशरूप से कृतयुग्मरूप ही हैं योजरूप अथवा द्वापरयुग्मरूप अथवा कल्पोजरूप नहीं है। अथ श्रीगौतमस्वामी इन्हीं द्रव्यों के अल्प बहुत्व के स्वरूप को जानने के लिये प्रभुश्री से ऐसा पूछते हैं-'एएसि णं भंते ! धमथिकाय अधम्मत्थिकाय. जाब अद्धासमयाणं दहपाए.' हे भदन्त | धर्मास्तिकाय, अधर्मास्तिकाय यावत् अद्धासमय इनमें से कौन द्रव्य किस द्रव्य की अपेक्षा द्रव्यरूप से यावत् विशेषाधिक हैं ? इसके उत्तर में प्रभुश्री कहते 'गोयमा ! कड़जम्मे' गौतम ! धर्मास्तिय प्रदेशपाथी कृतयुग्म ३५ छ. 'नो तेसओए, नो दावरजुम्मे नो कलिआगे' या ३५ नथी, द्वापरयुगम ३५ नथी मनतव्यो । ३५ ५ नथी. 'एव जाव अद्धासमए' से प्रभार અધર્માસ્તિકાય, આકાશાસ્તિકાય, જીવાસ્તિકાય, અને પુલાસ્તિકાય એ બધા દ્રવ્યપણુથી અને પ્રદેશપણાથી કૃતયુગ્મ રૂપ જ છે. તે જ રૂપ અથવા દ્વાપરયુગ્મ રૂપ અથવા કલ્યાજ રૂપ નથી. હવે શ્રી ગૌતમ સ્વામી આ દ્રવ્યોનું અપબહુપણું જાણવાની અત્યંત किसाथी लाभ पूछे छे डे-'एएसि ण भते ! धम्मत्थिकाय अधम्मत्थिकाय० जाव अद्धासमयाणं दव्वद्रयाए०' सगवन् मस्तिय, मस्तिय. यावत અદ્ધાસમય, આ બધામાથી કયુ દ્રવ્ય કયા દ્રવ્ય કરતા દ્રવ્યપણાથી અલ્પ છે? કયું દ્રવ્ય કયા દ્રવ્ય કરતાં વધારે છે? કયું દ્રવ્ય કયા દ્રવ્યની બરોબર છે? અને કયું દ્રવ્ય કયા દ્રવ્યથી વિશેષાધિક છે ? આ પ્રશ્નના ઉત્તરમાં અનંતજ્ઞાની
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy