SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०१ परिमाणभेदनिरूपणम् पतीत्य-तत्तेनार्थेन-तदेव । द्वीन्द्रियाणां यया-नैरयिकाणाम् एवं यावद्-वैमानिकानाम् सिद्धानां यथा वनस्पतिकायिकानाम् । ___ कतिविधानि खल भदन्त! सर्वद्रव्याणि प्रज्ञप्तानि ? गौतम ! पइविधानि सर्वव्याणि -प्रज्ञप्तानि । तद्यथा-धर्मास्तिकायः, अधर्मास्तिकायो यावत्-अदाः समयः । धर्मास्तिकायः खलु भदन्त ! द्रव्यार्थतया किं कृतयुग्मो यावत्-कल्योजः ? गौतम ! नो कृतयुग्मो-नो गोजा-नो द्वापरयुग्मः कल्योनः । एवमधर्मास्तिका योऽपि-एवमाकाशास्तिकायोऽपि । जीवास्तिकायः खल भदन्त ! पृच्छा ? गौतम ! कृतयुग्मः, नो योजः नो द्वापरयुग्म: नो फल्योजः। पदलास्तिकायः खलु भदन्त ! पृच्छा? गौतम ! स्यात्-कृतयुग्मा यावत्-स्यात्-कल्योजः । अद्धासमयो यथा जीवास्तिकायः । धर्मास्तिकायः खलु भदन्त । प्रदेशार्थतया किं कृतयुग्मः पृच्छा ? गौतम ! कृतयुग्म नो योजः नो द्वापरयुग्मः कल्योजा, एवं यावत्-अद्धा. समयः एतेषां खलु भदन्त ! धर्मास्तिकायाऽधर्मास्तिकाय यावदद्धासमयानां द्रव्यार्थतया एतेषां खल-अल्पबहुत्व यथा वहुक्तव्यतायाम् तथैव-निरवशेषम् । धर्मास्तिकायः खलु भदन्त । किमवगाढः-अनवगाहः ? गौतम ! अवगाढो नो अन. वगाढः । यदि-अवगाढ:-कि संख्येयप्रदेशारगाढ:-असंख्येयपदेशावगाढ:-अनतप्रदेशावगाढः ? गौतम ! नो संख्ये यमदेशावगाढः-असंख्येयमदेशावगाढःनो अनन्तपदेशावगाढः, यदि असंख्येयपदेशावगाढः, किं कृतयुग्मप्रदेशापगाढः पृच्छा-? गौतम ! कृतयुग्मप्रदेशावगाढः नो योजनदेशावगाढा, नो द्वापरयुग्मप्रदेशावगाढः नो क्ल्योजप्रदेशावगाढ । एवमधर्मास्तिकायोऽपि एवमाकाशास्ति कायोऽपि । जीवास्तिकायः-पुद्गलास्तिकायः अद्धासमयः एवमेव । ___ इयं खलु भदन्त ! रत्नप्रभा पृथिवी किमवगाढा-अनवगाढा-? यथैवधर्मास्तिकायः, एवम्-यावदधः सप्तमी। सौधर्म एवमेव, एवं यावत्-ईपत्माग्मारा पृथिवी ॥०१॥ ..: चतुर्थ उद्देशे का प्रारंभतृतीय उद्देशे में संस्थान आदिकों का परिमाण कहा गया है अब इस चतुर्थ उद्देशे में उस परिमाण के भेद कहे जाने वाले हैं सो इसी सम्बन्ध को लेकर इसका प्रारम्भ हो रहा है-'कह णं भंते ! जम्मा पन्नत्ता' इत्यादि सूत्र १। ચોથા ઉદેશાને પ્રારંભ* ત્રીજા ઉદ્દેશામાં સસ્થાન વિગેરેનું પરિમાણુ કહેલ છે, હવે આ ચેથા ઉદ્દેશામાં તે પરિમાણુના ભેદે કહેવામાં આવશે આ સ બ ધથી આ ચોથા देशान। प्रा२१ थाय छे. 'कइ णं भवे ! जुम्मा पन्नत्ता' त्याहि ।
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy