SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२५ उ.३ सू०६ श्रेण्या सादित्वादिनिरूपणम् ७०७ पडिणायताओ वि' एवम्-अकोकाकाशश्रेणीवदेव, प्रदेशार्थतया प्राचीप्रतीच्यायता अपि श्रेणयः स्यात्-कृतयुग्माः स्यात्-द्वापरयुग्माः स्यात् कल्योजा इति । 'एवंदीहि गुत्तराययाओवि' एवं दक्षिणोत्तरायवा अपि श्रेगयो द्रव्यार्थतया स्यात्-कृतयुग्मा: स्यात्-ज्योजाः स्याद्-द्वापरयुग्मा:-स्यात्-कल्योजा इति-'उड महाययाओ वि, एवं चेव' अर्वाऽध आयता अपि श्रेणयः, एवमेव स्यात्-कृतयुग्माः स्यातुयोजाः, स्याद्-द्वापरयुग्मा इति, यदत्र वैलक्षण्यं तत् कथयति-'नवरं' इत्यादि। 'नवरं नो कलि भोगाभो' नवरम्-केवलं भेद एनाचानेन यत्-नो कल्योजा:ऊर्धाऽधायताः श्रेणयः कल्योजा न भवन्ति । 'सेसं तं चेव' शेषम् -एतव्यतिरिक्तं सर्व तदेवेति ॥ ०६॥ अय प्रकरणान्तरेण श्रेणीनिरूपणार्थमाह-'कह णं भंते' इत्यादि। मूलम्-काइ णं भंते ! सेढीओ पन्नत्ताओ ? गोयंमा सत्त सेढीओ पन्नताओ तं जहा-उज्जुआयया१ एगओ वंकार दुहओ वंका ३ एगओ खहा ४ दुहओ खहा ५ चकवाला ६ अद्धचक कृतयुग्मरूप, कदाचित् योजरूप कदाचित् छापरयुग्मरूप और कदाचित कल्योजरूप होती है । 'उडमहाययाओ वि' इसी प्रकार से उर्ध्व अधी आयत जो अलोकाशाश की श्रेणियां है वे भी कदाचित् कृतयुग्मरूप, कदाचित योजरूप, कदाचित् द्वापरयुग्मरूप होती हैं। पर वे कल्योजरूप नहीं होती हैं। यही वात 'नवर नो कलि ओगाओ' इस मंत्रपाठ द्वारा प्रकट की गई है । 'सेसं तं चेव' बाकी ओर संघ कथन पूर्वोक्त जैसा ही है ॥मू०६॥ गाओ' मा ५२यु थिय। ५छीनी २ श्रेणियो छ, ते ४क्ष्यो। ३५ छे. एवं पाईण पडीणाययाओ वि' मे पूर्वथा पश्चिम सुधा aiभी रे અલોકાકાશની શ્રેણિયો છે, તે પણ પ્રદેશપણાથી કંઈ વાર કૃતયુગ્મ રૂપ હોય છે, અને કોઈ વાર જરૂપ હોય છે, કઈ વાર દ્વાપરયુગ્મ રૂપ હોય છે. मन पार त्या०४ ३५ डाय छे एवं दा हिणुत्तराययाओ वि' मेरा प्रभारी દક્ષિણ અને ઉત્તર સુધીની લાબી જે શ્રેણિયે છે તે કઈ વાર કૃતયુગ્મ રૂપે, કઈ વાર જ રૂપ કઈ વાર દ્વાપરયુગમેં રૂપ અને કઈ વાર કાજે રૂપ डाय छे. 'उड्ढमहाययाओ वि' मे०४ रीत ५२ नीय सiमी मोशनी - જે શ્રેણિયો છે, તે પણ કઈ વાર કૃતયુગ્મ રૂપ, કેઈ વાર જરૂપ કઈ વાર દ્વાપરયુગ્મ રૂપ હોય છે, પરંતુ તે કલ્યાજ રૂપ હોતી નથી. એજ વાત-. ''नो कलिओगाओ' ॥ सूत्रमा द्वारा प्रगट २पामा मापी छे. 'सेस तं घेव' બાંકીનું બીજુ સઘળું કથન પહેલા કહ્યા પ્રમાણે જ છે. સૂદા
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy