SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे गौतम ! कृतयुग्माः नो गोजाः नो द्वापरयुग्माः नो कल्योजाः ! अढोकाकाशश्रेणवः खलु भदन्त ! प्रदेशार्थतया पृच्छा ? गौतम ! स्यात् कृतयुग्माः यावत्- स्यात् कल्योजाः । एवं माचीतमतीच्यायता अपि । एवं दक्षिणोचरायता अपि - ऊर्ध्वाध आयता अपि एवमेव । नवरम्-नो कल्योजाः शेषं तदेव ||०६|| टीका- 'सेढी भो णं भंते' श्रेणयः खल भदन्त ! 'किं साइयाओ - सपज्जसियाओं' किं सादिका:- सपर्यवसिताः आदिर्दियते यामां ताः सादिकाः, पर्यवसानं समाप्तिस्तेन सहिता इति सपर्यवसिताः सान्ता इत्यर्थः । 'साइयाओ - अज्ज व सियाओ' सादिका:- अपर्यवसिताः पर्यवसानरहिता इत्यर्थः । 'अणाइयाओ - सपज्जवसियाओ' अगादिकाः सपर्यवसिताः न आदि विद्य यासां ता अनादिकाः । सपर्यवसिताः, सान्ता इत्यर्थः । ' अणाइयाओ अपज्जवसिचाओ' अनादिकाः - अपर्यवसिताः, आद्यन्तरहिता इत्यर्थः । हे भदन्त | या इमाः श्रेणयस्ताः सादिकाः साऽन्वाः १, सादिका अनन्ताः २, अनादिकाः सान्ताः ३, अनादिका अनन्ता वा ११, इति प्रश्नः भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम! 'वो साइयाओ-स -पज्जवसियाओ' नो सादिकाः - सपर्यवसिताः इमाः श्रेणयः आद्यन्वसहिता न । 'नो साइयाओ अपज्जवतियाओ' नो सादिकाः - अपर्यवसिताः । आदि सहिता 'सेढीओणं भंते! किं साइयाओ सपज्जवासियाओ' इत्यादि ||६|| टीकार्थ - इस सूत्रद्वारा श्री गौतमस्वामी प्रभुश्री से ऐसा पूछ रहे हैं कि 'सेटोओ गं संते ।' हे भदन्त ! ये श्रेणियां क्या खादि सान्त हैं ? अथवा सादि अनन्त हैं ? अथवा अनादि सान्त है ? अथवा अनादि अनन्त हैं ? इसके उत्तर में प्रभुश्री कहते हैं-'गोमा ! नो साहयाओ सपज्जवासिपाओ' हे गौतम! ये श्रेणियां आदि अन्त सहित नहीं हैं । 'साइयाओ अपज्जबसियाओ' आदि सहित और अन्त रहित भी नहीं हैं' 'नो 'सेढीओ णं भंते! किं साइयाओ सपज्जवसियाओ' इत्यादि ટીકા—આ સૂત્રથી શ્રી ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછ્યું છે કે'सेढीओ णं भंते! हे भगवन् मा श्रेणियो शु साहि सान्त छे ? અથવા સાદિ અનત છે ? અથવા અનાદિસાન્ત છે? અથવા અનાદિ અને अनन्त ? प्रश्न उत्तरमा प्रभु श्री गौतम स्वामीने छे - 'गोयमा ! नो साइयाओ एन्जवसियाओ' हे गौतम! या थेदियो हि अले मन्त वाजी नथी. 'नो साइयाओ अपज्जवखियाओ' आदि सहित अने अन्त वगरनी नधी. 'नो अणाइगाओ सपज्जवसियाओ' याहि रहित भने अन्तसहित पशु नथी. परंतु 'अणाइयाओ अपनवसियाओ' आदि भने शान्त वगरनी • છે. અર્થાત્ શ્રેણિયે અનાદિ અને અનંત છે. અહીયાં સામાન્યથી શ્રેણિયાની
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy