SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ = प्रमेयन्द्रिका टीका श०२५ उ.३ झू०४ द्रव्यार्थत्वेन प्रदेशनिरूपणम् ६६९ 'आयया णं भंते ! संठाणा पुच्छा ?" आयतानि खलु भदन्त ! संस्थानानि इति पृच्छा ? हे भदन्त ! आयतानि संस्थानानि किं कृतयुग्मनदेशावगाहानि यद्वा योज'प्रदेशावगाहानि कि ? द्वापरयुग्मपदेशावगाहानि वा यद्वा-कल्पोजपदेशावगाढानि भवन्तीति प्रश्नः १ भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'ओघादेसेणं कडजुम्मपएसोगाढा' ओघादेशेन सामान्य विवक्षायाम् कृतयुग्मदेशाव गाढानि आयतानि संस्थानानि भवन्ति । 'नो तेओगपएसोगाढा' नो योजमदेशावगाढानि। 'नो दावरजुम्मपएसोगाढा' नो द्वापरयुग्मप्रदेशावगाढानि। 'नो कलिभोगपएसोगाढा' नो कल्योजपदेशावगाढानि आयतानि संस्थानानीति । 'विहाणादेसेणं कडजुम्म" पएसोगाढा वि जाव कलियोगपएसोगाढा वि' विधानादेशेन तत्तव्यक्त्यपेक्षया तुकृप्युग्मप्रदेशावगाढान्यपि यावत् कल्योजप्रदेशावगाढान्यपि यावत्पदेन योजप्रदेशावगाढान्यपि द्वापरयुग्मप्रदेशावगाढान्यपि इत्यनयोः सङ्ग्रहो भवति । इति । 'आयया णं भंते । संठाणा पुच्छा' हे भदन्त ! आयत संस्थान क्या कृतयुग्मप्रदेशावगाढ हैं ? योजप्रदेशावगाढ हैं ? अथवा द्वापरयुग्मप्रदेशा. वगाढ हैं ? अथवा कल्योजप्रदेशावगाढ हैं ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा' हे गौतम ! 'ओघादेसेणं कडजुम्मपएसोगाढा' सामान्य रूप से आयतसंस्थान कृतयुग्मप्रदेशावगाढ हैं । पर वे 'नो तेओगपएसोगाढा' योजप्रदेशावगाढ नहीं हैं 'नो दावरजुम्मपएसोगाढा द्वापरयुम्म प्रदेशावगाढ नहीं हैं 'नो कलिओगपएसोगाढा' कल्योजपदेशावगाढ नहीं हैं। 'विहाणादेसेण कडजुम्मपएसोगाढा वि जाव कलिओगपएसो. गाढा वि' भेद की अपेक्षा से वे कृतयुग्म प्रदेशावगढ भी हैं यावत् कल्योजप्रदेशावगाढ भी हैं। यहां यावत् पदसे 'वे पोजप्रदेशावगाद भी हैं। और द्वापरयुग्म प्रदेशावगाढ भी हैं' ऐसा पाठ गृहीत हआ है। પ્રદેશાવગઢવાળા છે? જ પ્રદેશાવગાઢવાળા છે? અથવા દ્વાપર યુગ્મ પ્રદે. શાવગાઢવાળા છે કે કલિજ પ્રદેશાવત્ર ઢવાળા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ४ छ -'गोयमा ! गौतम ! 'ओघादेसेणं काजुम्मपएसोगाढा' सामान्य पाथी मायत सस्थाना कृतयुभ प्रदेशावा छे. ५२तु ते 'नो तेओगपए. सोगाढा' यो प्रदेश नथी, 'नो दावरजुम्म एसोगाढा' ५२ युग्म प्रदेश मा ५ नथी 'नो कलिओगपएसोगाढा' ४क्ष्य प्रशावमा ५ नथी 'विहाणादेसेण कडजुम्मपएस्रोगाढा वि जाव कलिओगपएसोगाढा वि' ભેદની અપેક્ષાથી તે કૃતયુગ્મ પ્રદેશાવગઢવાળા પણ છે, જે પ્રદેશાવગાઢવાળા પણ છે, દ્વાપરયુગ્યપ્રદેશાવગાઢવાળા પણ છે. અને કયેજ પ્રદેશાવગાઢવાળા પણ છે. +
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy