SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे દૂર } पञ्चापि संस्थानानि चारथितव्यानि यथैव अधस्तनानि पूर्वसूत्राणि यावदायतेन एकैक संस्थानेन चारितानि तथैव पञ्चानामपि संस्थानानां पूर्वोक्तरीत्यैव चारणा व्यवस्था करणीया परिमण्डलसंस्थानादारभ्य आयत संस्थानपर्यन्तेनेति 'एवं जावअहे सत्तमाए' एव यावदधः सप्तम्याम् यथा रत्नप्रमापृथिव्याश्रित परिमण्डलाद्याय · तान्त संस्थानानामनन्तत्व कथितं तथैव शर्करापभापृथिवीत आरभ्याधः सप्तमी पृथिवींसम्वन्धिपरिमण्डलादारभ्य आयत संस्थानानामपि संख्येयत्वा संख्येयत्वयो निरा करणपूर्वकमनन्तत्वमेव प्रतिपादनीयमिति भावः 'एवं कप्पेसु वि' एवं सौधर्मादिकल्पेष्वपि येन प्रकारेण रत्नपपादितमस्मान्तपृथिवी सम्बन्धिपरिमण्डलादिसंस्थानेषु अनन्तस्य विचारः कृतस्तेनैव रूपेण सौधर्मादि कल्पेष्वपि परिमण्डला ' द्यायतान्तसंस्थानानामनन्तत्वं प्रतिपादनीयमिति भाव: । 'जाव ईसीक माराए संस्थान के साथ पांच संस्थानों का आयत संस्थान तक विचार करना चाहिये 'एवं जाव अहेसत्तमाए, एवं कप्पेसु वि जाव ईसीप माराए पुढ वीए' जिस प्रकार से रत्नप्रभा पृथिवी का आश्रय करके परिमंडल आदि आयतान्त संस्थानों में अनन्तता कही गई है उसी प्रकार शर्कराप्रभा पृथिवी से लेकर अधः सप्तमी तमस्तमा पृथिवी सम्बन्धी परिमंडल संस्थान से लेकर आयत संस्थानों तक में भी अनन्तता ही कही गई है- संख्यात्ता और असख्यातता नहीं । इसी प्रकार का कथन सौवर्मादिकल्पों में भी इन संस्थानों के सम्बन्ध में करना चाहिये । जैता कथन रत्नप्रभा से लेकर तमस्मान्त पृथिवी सम्बन्धी परिमंडलादि संस्थानों में अनन्तता का हुआ है संख्यातता और असंख्यानता का वहां निराकरण सौंठाणेण पंव विचारेयव्त्रा जहेव हेट्ठिल्ला जाव आयए' मा रीते इथी એક એક સંસ્થાનની સાથે પાંચ સસ્થાનાને આયત સસ્થાન સુધી વિચાર ४२वे। लेईथे. 'एव जाव असत्तमाए एवं कप्पेसु वि जाव ईसीपव्भाराए पुढवीए' प्रमाणे रत्नप्रभा पृथ्वीने आश्रय उरीने परिभउस विगेरे आायत સુધીના સંસ્થાનામાં અનન્તપણુ કહેલ છે, એજ પ્રમાણે શાપ્રભા પૃથ્વીથી લઈને અધઃ સપ્તમી–તમસ્તમા પૃથ્વી સબધી પરિમ'ડલ સસ્થાનથી આરભીને આયત સ્થાન સુધીના સસ્થાનાંમાં પણ અન તપણું જ કહ્યું છે. संख्यात पशु' है.असौंच्यात पशु उछु नथी. खान, प्रभाषेनुं स्थन सौधर्भ વિગેરે પેમાં પણ આ સસ્થાનાના સંધમાં કહેવુ જોઈએ, રત્નપ્રભા પૃથ્વીથી લઈને તમસ્તમા સુધીની પૃથ્વીના પરિમ૰લ સસ્થાનામાં જે પ્રમાથે અન’તપણુ હાવાનું કહેલ છે. અને સખ્યાત અથવા અસખ્યાતપણું હાવાના નિષેધ 1
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy