SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२५ उ.३ सू०२ रत्नप्रभादिपृथिव्यपेक्षया सं०नि० ६१९ भदन्त ! एतस्यां रत्नपभायां पृथिव्याम्, 'एगे परिमंडले संठाणे जवमझे एकं परिमण्डलं संस्थानं यवमध्यम् 'तत्थ णं परिमंडला संठाणा किं संखज्जा पुच्छा' तत्र खलु तदन्यानि परिमण्डलानि संस्थानानि कि संख्येयानि इति पृच्छा हे भदन्त ! यत्र रत्नप्रभा पृथिवी सम्बन्धि यवाकारमेकं परिमण्डल संस्थानं वर्त्तते तत्र तदतिरिक्तानि परिमण्डलानि संस्थानानि कि संख्येयानि असंख्येयानि अनन्तानि वेति प्रश्नः, उत्तरयति-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'नो संखेज्जा नो असंखेज्जा अणंता' नो संख्येयानि नो असंख्येयानि किन्तु अनन्तानि एतानि तत्र भवन्तीति । 'चट्टा णं भंते ! संठागा कि संखेन्जा०' एतस्यां, रत्नप्रभायां पृथिव्यामेकस्मिन् परिमण्डले संस्थाने यत्रमध्ये वृत्तानि संस्थानानि कि संख्येयानि असंख्येयानि अनन्तानि वेति मश्नः, उत्तरयति-‘एवं चेव' एवमेव यथा रत्नप्रमाश्रितमेकस्मिन् यवमध्ये परिमण्डलसंस्थानप्रदेशे वर्तते तदन्यानि परिमण्डलानि संस्थानानि न संख्येयानि न वा असंख्येयानि किन्तु अनन्तानि, तथैव तत्र वर्तमानानि वृत्तानि की प्ररूपणा का कधन रत्नप्रभा आदि के भेद से करते हैं-'जत्थ णं' इत्यादि, 'जत्थण भंते ! इमीसे रयणप्पभाए पुढवी एगे परिमंडले संठाणे जवमज्झे' इस सूत्रपाठ द्वारा प्रभु से गौतम ने ऐसा पूछा हैं कि हे भदन्त ! जहां इस रत्नप्रभा पृथिवी में यवाकार निष्पादक परिमंडल संस्थान है। 'तत्थ णं परिमंडला संठाणा किं संखेज्जा पुच्छा', वहां दूमरे परिमंडल संस्थान क्या संख्यात हैं अथवा असंख्यात है अथवा अनन्त है ? इसके उत्तर में प्रभु कहते है -गोयमा नो संखज्जा नो असंखज्जा, अणंता' हे गौतम! परिमंडल संस्थान संख्यात नहीं होते हैं अथवा असंख्यात नहीं होते हैं किन्तु अनन्त ही होते हैं। अब घृत्तसंस्थान को अतिदेश से बताते हैं 'एवं चेव' इसी प्रकार [, હવે સૂત્રકાર પહેલા કહેલ સસ્થાનની પ્રરૂપણા રત્નપ્રભા આદિના ભેદથી छ. जत्थ गं भंते ! , इमीसे रयणप्पभाए पुढवीए एगे परिमंडले सठाणे अवमज्झे मा सूत्रा प्रभुने गीतभस्वाभीमेस: ५ युछे 2-3 सावन જ્યાં આ રતનપ્રભા પૃથ્વીમાં થાકાર નિપાદક પરિમડલ સંસ્થાન સમૂહ છે, ત્યાં બીજ પરિમડલ સંસ્થાન શું સંખ્યાત છે ? અથવા અસંખ્યાત છે ? કે मन छ ?'मा प्रश्न उत्तरमा प्रभु ४'छे ४-'एव चेव' गोतम ! २ પ્રમાણે રતનપ્રભા પૃથ્વી સંબ ધી એક યવમય પરિમંડલ સંસ્થાનના પ્રદેશમાં અન્ય પરિમડલ સંસ્થાને સંખ્યાત અથવા અસંખ્યાત હતા નથી. પરંતુ અનંત જ હોય છે. હવે સૂત્રકાર વૃત્તસંસ્થાનનું કથન કરતા થકા અતિદેશથી (ATH साथै) ४ छ. 'एवं चेव' मे प्रमाणे त्या वृत्तसंस्थान पY सभ्यात
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy