SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श०२५ उ.३ सू०२ रत्नप्रभादिपृथिव्यपेक्षया सं०नि० ६०९ स्यां खल भदन्त रत्नप्रभायां पृथिव्यां रत्नपभा पृथिवीसम्बन्धीनि इत्यर्थः 'परिमंडला संठाणा किं संखेज्जा असंखेज्जा अणंता' परिमण्डलानि संस्थानानि कि संख्येयानि असंख्येयानि अनन्तानि वेति प्रश्ना, भगवानाह-'गोयमा' इत्यादि। 'गोयमा' हे गौतम ! 'नो संखेज्जा नो असंखेजा अर्णता' नो संख्येयानि रत्नप्रभापृथिवीसम्बन्धिपरिमण्डलसंस्थानानि नो असंख्येयानि किन्तु अनन्तान्येव भव. न्तीति भावः । 'चट्ठाण भंते । संठाणा० १ एतस्यां रत्नममायां पृथिव्यां तत्सम्बन्धीनि वृत्तानि खलु भदन्त ! संस्थानानि कि संख्येयानि असंख्येयानि अनन्तानि वेति भश्ना, भगवानाह 'एवं चेव' एवमेव यथा रत्नम मापृथिव्यां तत्संबन्धिारिभण्डसंस्थानानि न संख्येयानि न वा असंख्येयानि किन्तु अनन्तानि तथैव रत्नन असंख्यात है, किन्तु अनन्त हैं ऐसा संक्षिप्तार्थ होता है। अप पुनः गौतम रत्नप्रभादि पृथिवी की अपेक्षा लेकर प्रभु से ऐसा पूछते हैं 'इमीसे णं भंते ! रयणप्पभाए पुढवीए०' हे भदन्त ! इस रत्नप्रभा पृथिवी में-रत्नप्रभापृथिवी सम्बन्धी स्थानों में परिमंडल संस्थान क्या संख्यात है अथवा असंख्यात है अथवा अनन्त है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! नो संखेज्जा नो असंखेज्जा अणंता' हे गौतम ! रत्नप्रभा पृथिवी में परिमंडल संस्थान न संख्यात हैं, न असंख्यात है किन्तु अनन्त हैं । 'वट्टा णं भंते ! संठाणा.' हे भदन्त ! इस रत्नभा पृथिवी में वृत्तसंस्थान क्या संख्यान हैं ? अथवा असंख्यात हैं अथवा अनन्त है ? इस गौतम के प्रश्न के उत्तर में प्रभु कहते हैं-'एवं चेव' हे गौतम ! जिस प्रकार परिमंडलसंस्थान रत्नप्रभा અર્થાત્ અસ્ત્ર, ચતુરસ્ત્ર, અને આયત એ સંસ્થાને સ ખ્યાત નથી તેમ અસ. ખ્યાત પણ નથી પરંતુ અનંત છે. એ પ્રમાણે સ્પષ્ટાથે થાય છે ફરીથી ગૌતમસ્વામી રતનપ્રભાની અપેક્ષાથી પ્રભુને એવું પૂછે છે કે'इमीसे णं भते ! रयणप्पभाए पुढवीए०' 8 सावन मा रत्नमा पृथ्वीमाરત્નપ્રભા પૃથ્વી સબંધી સંસ્થાન-પરિમંડેલ સસ્થાન શું સંખ્યાત છે ? કે અસંખ્યાત છે ? અથવા અનંત છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ स्वाभान छ-'गोयमा! नो सखेज्जा नो अस खेज्जा अणंता' है ગૌતમ ! રત્નપ્રભા પૃથ્વીમાં પરિમંડલ સંસ્થાન સંખ્યાત નથી તેમ અસં. ज्यात ५ नथी ५२ मन त छे. 'वट्टा णं भते ! सठाणा०' भगवन् मा રતનપ્રભા પૃથ્વીમાં વૃત્તસંસ્થાન શું સખ્યાત છે? અથવા અસંખ્યાત છે? કે सनत? 'एव चेव' गीतमा २ प्रभाए परिभ3 सस्थान, २त्नप्रभा पृथ्वीमा मनत ४स छ, मेरीत वृत्तस स्थान पर मनात घर छे. 'एवजाव भ० ७७
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy