SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२५ उ.३ सू०२ रत्नप्रभादिपृथिव्यपेक्षया सं०नि० ६०५ सोहम्मे णं भंते ! कप्पे परिमंडला संठाणा किं संखेज्जा० एवं चेव एवं जाव अच्चुए । गेवेज्जविमाणेसु णं भंते ! परिमंडला संठाणा० एवं चेव । एवं अणुत्तरविमाणेसु वि । एवं ईसिप्पभाराए वि। जत्थ णं भंते ! एगे परिमंडले णं संठाणे जवमज्झे तत्थ परिमंडला संठागा किं संखेज्जा असंखेजा अणता? गोयमा! नो संखे जानो असंखेज्जा अणंता। वहाणं भंते ! संठाणा किं संखेज्जा असंखेजा अणंता ? एवं चैव। एवं जाव आयया। जत्थणं भंते! एगे बढे संठाणे जत्रमझे तत्थ परिमंडला संठाणा०? एवं चेव । वट्टा संठाणा एवं चेत्र। एवं जाव आयया, एवं एक्कोकणं संठाणेणं पंच वि चारेयना। जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले संठाणे जवमझे तत्थ णं परिमंडला संठाणा किं संखेज्जा ? पुच्छा, गोयमा नो संखेज्जा नो असंखेज्जा अर्णता। वहाणं भंते ! संठाणा किं संखे जा ? पुच्छा, गोयमा ! नो संखेज्जा, नो असंखेज्जा, अणंता। एवं चेव एवं जाव आयया। जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे बढे संठाणे जवमझे तत्थ णं परिमंडला संठाणा किं संखेज्जा०? पुच्छा, गोयमा! नो संखेज्जा नो असंखेना अणंता। वट्टा संठाणा एवं चेव। एवं जाव आयया। एनं पुणरवि एकेकेणं संठाणेणं पंच वि चारेयव्वा जहेव हेडिल्ला जाव आययाणं, एवं जाव अहे सत्तमाए एवं कप्पेसु वि जाव ईसिप्पभाराए पुढवीए ॥सू० २॥ छाया-कति खलु भदन्त ! संस्थानानि प्रज्ञप्तानि ? गौतम ? पंच संस्थानानि मज्ञप्तानि, तद्यथा-परिमण्डलं यावदारतम् । परिमण्डलानि खलु भदन्त ! संस्था. नानि कि संख्येयानि असंख्येवानि अनन्तानि ? गौतम | नो संख्येयानि नो असं. रूपेयानि अनन्तानि । वृतानि खलु भदन्त ! संस्थानानि कि संख्येयानि०१ एव.
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy