SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे दयारहित परिमंडला संठाणा परसट्टयाए असंखेज्जगुणा, वा संठाणा पट्टया संखेज्जगुणा, सो चेव पएसट्टयाए गमओ आणि अणित्थंथा संठाणा परसट्टयाए ५९४ जाव असंखेज्जगुणा ॥ सू० १ ॥ , छाया कति खलु भदन्त ! संस्थानानि महतानि ९ गौतम ! पसंस्थानानि प्रज्ञप्तानि तद्यथा - परिमण्डलम् १, वृत्तम् २, व्यस्रम् ३, चतुरखम् ४, आयतम् ५, अणित्थंस्थम् ६, परिमण्डलानि खल्ल भदन्त | संस्थानानि द्रव्यार्थदया कि संख्येयानि असंख्येयानि अनन्दानि ? गौतम | नो संख्येयानि नो असंख्येयानि अनन्तानि, वृत्तानि खलु भदन्त ! संस्थानानि० एवमेव एवं यावदनित्थंस्थानि एवं प्रदेशातयाऽपि एवं द्रव्यार्थ प्रदेशार्थतयाऽपि । एतेषां खल भदन्त ! परिमण्डलचतुरस्रा पताऽनिस्स्थानी सस्थानानां द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्यपदेशार्थतया कतरे कतरेभ्यो यावद्विशेपाधिका वा ? गौतम ! सर्वस्तोकानि परिमण्डलसंस्थानानि द्रव्यार्थतया वृत्तानि संस्थानानि द्रव्यार्यतया संख्येयगुणानि, चतुरस्राणि संस्थानानि द्रव्यार्थतया संख्येयगुणानि, व्यस्राणि संस्थानानि पार्थ तया संख्येयगुणानि, आयतसंस्थानानि द्रव्यार्थतया संख्येयगुणानि, अनित्यं स्थानि संस्थानानि द्रव्यार्यतया असंख्येयगुणानि, प्रदेशार्थतया सर्वस्तोकानि परि• मण्डलानि संस्थानानि, प्रदेशार्थतया वृत्तानि संस्थानानि प्रदेशार्थतया संख्येय गुणानि, यथा द्रव्यार्थतया तथा प्रदेशार्थतया अपि यावदनित्थंस्थानि संस्थानानि प्रदेशातया असंख्येयगुणानि, द्रव्यार्थ प्रदेशार्थतया सर्वस्तोकानि परिमण्डलानि संस्थानानि द्रव्यार्थतया स एव गमको मणितव्यः यावत् अनित्यं स्थानि संस्थानानि द्रव्यार्थ प्रदेशार्थतया असंख्येयगुणानि, अनित्थंस्येभ्यः संस्थानेभ्यो द्रश्याताकेभ्यः परिमण्डलानि संस्थानानि प्रदेशार्थतया असंख्येयगुणानि, सानि संस्थानानि प्रदेशार्थतया संख्येयगुणानि, स एव प्रदेशार्थतया गमको भणितव्यः यावदनिस्स्थानि संस्थानानि प्रदेशार्थतया असंख्येयगुणानि ॥ ० १ ॥ तीसरे उद्देशक का प्रारंभ 'पच्चीस शतक के द्वितीय उद्देश में द्रव्यों का कथन किया और उनके कथन में पुग्दलों का भी कथन किया गया है। पुल प्रायः श्री उद्देशाने आल—-- પચ્ચીસમા શતકના બીજ ઉદ્દેશામાં દ્રવ્યોનું કથન કરવામાં આવ્યું છે, અને તેના કથનમાં પુહૂંગલેતુ પણ કથન કરવામાં આવ્યુ છે, પુટ્ટુગલ પ્રાયઃ 7.
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy