SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२५ उ०२ सु०४ स्थितास्थितद्रव्य ग्रहणनिरूपणम् ५९१ दिसं' यावत् स्यात् पञ्च दिशम्, व्याघाताभावे सति षदिग्भ्य आहृयं द्रव्याणां ग्रहणम्, व्याघाते सति स्यात् त्रिदिशं स्यात् चतुर्दिशं स्यात् पञ्च दिशम् इति । ' एवं ' एवम् अनेन प्रकारेण 'चउवी सइदंड एणं एयाणि पयाणि भाणियन्वाइ' चतुर्विंशतिदण्डकेन एतानि पूर्वोक्तानि पदानि भणितव्यानि, किन्तु 'जस्स जं अस्थि' यस्ययदस्ति, यस्य जीवस्य यत् शरीरं यानीन्द्रियाणि ये च मनोयोगादयो योगाः, आनमाणं च भवति तद्ग्राह्यम् । अत्रायमाशयः - शरीराणि पञ्च, इन्द्रियाणि पञ्च, मनोयोगादयखयो योगाः आनमाणस्वं चेति चतुर्दशपदानि ततस्तदाश्रिता वतुदेशैव दण्डका अत्र भवन्ति ? नाधिकमिति । ' सेवं भंते । सेवं भंते ! चि तदेवं के अभाव में छहों दिशाओं में से आये हुवे पुद्गलद्रव्यों का ग्रहण होता है और व्याघात के सद्भाव में कदाचित् तीन दिशाओ से कदाचित् चार दिशाओं से और कदाचित् पाँच दिशाओं से आये हुवे पुद्गल द्रव्यों का ग्रहण होता है । उसी प्रकार से यहाँ पर भी कथन जानना चाहिये । इस प्रकार से 'चवीसह दंडएणं एवाणि पयाणि भाणिव्वाई' २४ चौवीस दण्डकों द्वारा इन पूर्वोक्त पदों को कहना चाहिये किन्तु 'जस्स जं अस्थि' जिस जीव को जो शरीर जो इन्द्रियां और जो मनोयोग आदि योग और श्वासोच्छ्रयास हों, वे यहाँ ग्रहण करना चाहिये। इसका तात्पर्य यह है-पांच शरीर ५, पांच इन्द्रियां ५, तीन योग ३, और आनमाण ये चौदह पद हैं। इसलिये इनके आश्रित चौदह ही दण्डक यहां होते हैं, अधिक नहीं । 'सेवं भंते । सेवं भंते! त्ति' हे भदन्त ! शरीर આ તેનું ગ્રહણુ વ્યાઘાતના અભાવમાં છએ દિશાએથી આવેલા પુત્લાનુ હાય છે. અને વ્યાઘાત થાય ત્યારે કોઇ વાર ત્રણ દિશાએથી કાઈ વાર ચાર દિશાએથી અને કાઈ વાર પાંચ દિશાખોએથી આવેલા પુદ્ગલ દ્રબ્યાનું ગ્રહણ થાય છે. એજ રીતે અહીંયાં પણુ સમજવુ' જોઇ એ તે આ પ્રમાણે 'चवीसइदंडणं एयाणि पयाणि भाणियव्वाई' थोपीस २४ उमेद्वारा आा पडेसा अडेस होने श्रद्धषु वा लेखे. परंतु ' जस्त जं अस्थि' ने अपने ने શરીર જે ઈન્દ્રિયા અને મનાગ વિગેરે ચાગ અને શ્વાસેાચ્છવાસ આ ચૌદ ૫૪ હાય છે, તેઓને અહીંયાં ગ્રહણ કરવા જોઇએ. આ કથનનુ' તાત્પ એ છે કે-પાંચ શરીર, પાંચ ઈંદ્રિા ત્રણ ચૈાગ અને આનમાણુ આ ચૌદ ' પદ થાય છે. તેથી તેના આશ્રયથી અહીંયાં ચૌદજ દડકા થાય છે, વધારે નહીં 'सेवं भंते ! सेवं भंते! त्ति' हे भगवन् शरीर 'छद्रिय विगेरेना द्रव्य
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy