SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ भगवती अनन्तानि ? गौतम ! अनन्ताः परमाणुपुद्गला , अनन्ता द्विपदेशिका: स्कन्धा, 'यावत् अनन्ता दशमदेशिकाः स्कन्धाः अनन्ताः संख्येयप्रदेशिका: स्कन्धार, अनन्ता असंख्येयपदेशिकाः स्कन्धाः, अनन्ता अनन्तप्रदेशिकाः स्कन्धाः ? इति। अग्रे सूत्रकार एवाह -'से तेगडेणं' इत्यादि । 'से तेणटेणं गोयमा! एवं बुच्चा ' खत्तेनार्थेनैर मुच्यते, 'ते णं नो संखेज्जा नो असंखेज्जा अणंता' तानि खल नो संख्येयानि नो असंख्येयानि किन्तु अनन्तानि | अजीवद्रव्याणि स्वरूपसंख्या. .' भ्यां निरूप्य जीवद्रव्यं निरूपयितुमाह-'जीवदा भंते' इत्यादि, 'जीव. एव्वा णं भंते ।' जीवद्रव्याणि खल्ल भदन्त ! 'किं संखेज्जा असंखेजा अणंता' कि संख्येयानि असंख्येयानि अनन्तानि वेति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'नो संखेज्जा नो असंखेज्जा अणंता' नो जीवद्रव्याणि संख्येयानि नो असंख्येयानि किन्तु अनन्तानि सन्तीति । पुनः प्रश्नयनाह'से केणटेणं' इत्यादि। ‘से केणद्वेणं भंते ! एवं वुच्चइ जीवदया णं नो संखेजा सिधा खंा' हे गौतम! परमाणु पुग्दल अनन्त हैं। दिप्रदेशिक स्कन्ध • अनन्त हैं। यावत् दश प्रदेशिक स्कन्ध अनन्त हैं। संख्यात प्रदेशिक स्कन्ध अनन्त हैं । असंख्यात प्रदेशिक स्कध भी अनन्त हैं । ‘से तेणठेणं गोषणा ! एव वुच्चई ते गं नो सखेज्जा, नो असंखेजना, अणंता' इसी लिये सूत्रकारने स्वयं ऐला पाठ कहा है। इस प्रकार अजीव द्रव्यों का स्वरूप और संख्या को लेकर फथन करके अब वे जीवद्रव्य की प्ररूपणा करने के लिये कहते हैं 'जीवव्याण भंते ! फि संखेज्जा, असंखेज्जा, अणंता' हे भदन्त ! जीव द्रव्य क्या संख्यात ? असंख्यात हैं अथवा 'अनन्त हैं ? सूत्रशा ने ऐली शंका गौतम के मुख से उपस्थित कराई है। पएसिया खधा, 3 गीतम! ५२मा पुगस मत छ में प्रदेशवाणा २४५ અનંત છે યાવત્ દશ પ્રદેશવાળા સ્કંધ અનંત છે. સંખ્યાત પ્રદેશવાળા ક છે અનંત છે. અસંખ્યાત પ્રદેશવાળા સ્ક છે અનંત છે, અને અનંત प्रदेशवाट २४धे। ५५५ मत छ. 'से तेण ट्रेणं गोयमा ! एव बुच्चइ ते णं नो स खेज्जा नो अखखेज्जा, अणंता' तथा सूत्रारे २१५ मा प्रभाणुना 8 કહ્યો છે. આ રીતે અજીવ દ્રવ્યોનું સ્વરૂપ અને સંખ્યાના વિષયમાં કથન ४शन हवे ते ७ द्रव्य नि३५ ४२१। भाटे ४थन रे छे. 'जीवव्वा जं भवे ! 'किं स खेज्जा, अस खेज्जा, अर्णता' भगवन् द्रव्य शुसज्यात છે? કે અસ ખ્યાત છે ? અથવા અનંત છે? આ પ્રમાણે સૂત્રકારે ગૌતમ સ્વામી દ્વારા શંકા ઉપસ્થિત કરાવી છે, આના ઉત્તરમાં પ્રભુ કહે છે કે
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy