SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ६४२ भगवती सूत्रे जगम भहिए वा, असंखेज्जगुणमव्भहिए वा से तेण द्वेणं जाव सिय विसमजोगी । एवं जाव वैमाणियाणं ॥ सू० ४ ॥ - छाया - द्वौ भदन्त ! नैरयिको प्रथमसमयोपपन्नकौ किं समयोगिनों कि पयोगिनी ? गौतम | स्यात् समयोगिनी स्यात् विषमयोगिनी । तत् केनार्थेन भदन्त । एवमुच्यते स्यात् समयोगिनौ स्यात् विषमयोगिनी ? गौतम | आहारकाद्वा स अनाहारकः अनाहारकाद्वा स आहारकः स्यात् हीनः स्यात् तुल्यः स्यादभ्यधिकः, यदि हीनः असंख्येयभागहीनो वा संख्येयभागहीनो वा संख्येयगुणहीनो वा असंख्येयगुणहीनो वा । अथाभ्यधिकः असंख्येयभागाभ्यधिको वा संख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा असंख्येयगुणाभ्यधिको वा तत्तेनान यावत् स्यात् विपमयोगिनीं । एवं यावद्वैमानिकानाम् ॥ ० ४ ॥ : टीका - दो भंते ! नेरइया' द्वौ भदन्व | नैरयिकौ 'पढमसमयोवचन्नगा' प्रथमसमयोपपन्नको प्रथमः समय उपपन्नयो यो स्तौ प्रथमसमयोपपन्नकौं, उपपन्न उपपत्तिमान्, उपपत्तिश्चात्र नरकक्षेत्रमाप्तिरूपा, सा च द्वयोरपि विप्रहेण ऋजुगत्या वा, अथवा एकस्य विग्रहेण अन्यस्य ऋजुगत्येति एतादृशौ नारकौ 'किं समजोगी किं विसमजोगी' कि समयोगिनौ सम तुल्यो योगो विद्यते ययो योग के अधिकार को लेकर सूत्रकार ऐसा कह रहे हैं - 'दो भंते नेरझ्या पढमसमयोववन्नगा' इत्यादि सूत्र ४॥ टीकार्थ - इसमें गौतम ने प्रभु से ऐसा पूछा है - 'दो भंते ! नेरा' हे भदन्त ! दो नैरयिक जो कि 'पदमसमयोववन्नगा' प्रथम समय में उत्पन्न हुए हैं - चाहे उनमें से एकने उस नरक क्षेत्र की प्राप्ति विग्रह से की हो चाहे ऋजुगत से की हो अथवा दोनोंने विग्रह से अथवा ऋजुगति से किसी भी गति से की हो ऐसे वे दो नैरयिक'किं समजोगी कि विसमजोगी' क्या समान योग वाले होते हैं ? अथवा विषमयोग वाले होते हैं ? इस प्रश्न के उत्तर में प्रभु गौतम से कहते ચેાગના અધિકારથી હવે સૂત્રકાર નીચે પ્રમાણેનું સૂત્ર કહે છે.-લે भंते ! नेरइया पढमसमयोववन्नगा' इत्यादि ટીકામ સૂત્રદ્વારા ગૌતમસ્વામીએ પ્રભુને એવુ' પૂછ્યું છે કે'दो भंते! नेरइया' हे भगवन् मे नैरथि है। है ? 'पढमसमयोववन्नगा' पहेला સમયમાં ઉત્પન્ન થયા છે ચાહે તે તેમાંથી એકે તે નારકક્ષેત્રની પ્રાપ્તિ વિગ્રહુથી કરી હાય ચાહે તે ઋજુ ગતિથી કે કેાઈપશુ ગતિથી કરી હાય सेवा ते मे नैरथि। ' किं समजोगी किं विसमजोगी' शुद्ध समान योगवाजा होय
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy