SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ.२३ सू०१ ज्योतिप्केपु जोवानामुत्पत्तिः ४५७ कृतं तत् सर्व सर्वथा सत्यमेवेति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति पन्दित्वा नमस्थित्वा संयमेन तपसा आत्मानं मावान् विहरतीति ॥मू०१॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा कलितललितकलापालापकमविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूपित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर पूज्य श्री घासीलालतिविरचितायां श्री "भगवतीमूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायाम् चतुर्विंशतिशतकस्य प्रयोविंशतितमोद्देशकः समाप्तः॥२४-२३॥ वन्दना नमस्कार कर फिर वे संयम और तप से अपनी आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये ॥१०१॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके चौवीसवें शतकका तेईस वां उद्देशा समाप्त ॥२४-२३॥ - સ્વામીએ પ્રભુને વંદના કરી તેઓને નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી તેઓ તપ અને સયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા સૂ. ૧ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના તેવીસમા શતકને તેવીસમો ઉદ્દેશે સમાપ્ત ર૪–૨૩ भ०५८
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy