SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ प्रमेयमन्द्रिका टीका श०२४ उ.२२ पु वानव्यन्तरेपु जीवानामुत्पत्तिः ४१३ ॥अथ चतुर्विशतितश के द्वाविंशतितमोद्देशकः पार पते ॥ . : एकविंशतितममुद्देशक व्याख्या निरूप्यक्रममाप्तं द्वाविंशतितमोदेशकमारमते, ...अत्र वानव्यन्तरेषु जीवानुत्पादयन्नाह-वाणमंतरा णं भंते' इत्यादि। ' मूलम्-वाणमंतराणं भंते ! कओहिंतो उववज्जति किं नेरइएहितो उववज्जति तिरिक्खजोणिएहिंतो उववजति मणुस्सेहिंतो उववज्जति देवेहितो उववज्जति?, एवं जहेव नागकुमारोदेसए असन्नि तहेव 'निरवसेसं। जइ सन्निपचिंदिय० जाव असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए of भंते ! जे 'भविए वाणमंतरेसु उववज्जित्तए से णं भंते ! केवइयकालदिइएसु ___उववज्जेजा ? गोयमा ! जहन्नेणं दसवाससहस्सटिइएसु, उक्को सेणं पलिओवमट्रिइएसु । सेसं तं चेव जहा नागकुमारउद्देसए जाव कालादेसेणं जहन्नेणं साइरेगा पुवकोडी दसहि वाससहसेहिं अभहिया, उक्कोसेणं चत्तारि पलिओक्माई, एवइयं जाव करेजा।। सो चेव जहन्नकालट्ठिइएसु उववन्नो जहेव णागकुमाराणं बितियगमे वत्तव्वया ।। सो चेव उक्कोसकालदिइएसु उववन्नो जहन्नेणं पलिओवमट्टिइएसु उक्कोसेण वि पलि ओवमट्टिइएसु एस चेव वत्तव्वया। नवरं- ठिई से जहन्नेणं 'पलिओवम, उक्कोसेणं तिन्नि पलिओवमाई। संवेहो जहन्नेणं दो पलिओवमाइं, उक्कोसेणं चत्तारि पलिओवमाई एवइयं, जाव करेजा ३। मज्झिमगमगा तिन्नि वि जहेव नागकुमारेसु पच्छि· मेसु तिसु गमएसु तं चैव जहा नागकुमारुहेसए। नवरं ठिई - ..
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy