SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ चन्द्रिका टीका श०२४ उ.२१ सू०२ भानता दिदेवेभ्यः मनुष्येषूत्पत्ति ३८३ नाणी, सुयनाणी ओहिनाणी | ठिई जहन्नेणं एक्कतीसं सागरोमाई, उक्कोसेणं तेत्तीस सागरोवमाई, सेसं तहेव । भवादेसेणं अहनेणं दो भवग्गहणाई उक्कोसेणं चत्तारि भवग्गहणाई | कालादेसेणं जहन्नेणं एक्कतीसं सागरोवमाई वासपुहुत्तमन्महियाई, उक्कोसेणं छावहिं सागरोवमाई दोहिं पुण्क्कोडीहिं अबभहियाई, एवइयं कालं जाव करेजा ? | एवं सेसा वि अट्टगमगा भाणियन्त्रा, नवरं ठिई अणुबंधं संवेहं च जाणेज्जा, सेर्स एवं ९। सवसिद्धदेवे णं भंते! जे भविए मणुस्तेसु उववज्जित्तए, सेणं अंते ! केवइयकाल टिइएस उववज्जेज्जा सा चैव विजयादिदेववतव्वया भाणियव्वा । नवरं ठिई अजहन्नमणुकोसेणं तेत्तीस सागरोवमाई एवं अणुबंधो वि, सेसं तं चेत्र । भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहन्नेणं तेतीसं सागरोवमाई वासपुहुत्तमम्भहियाई, उक्कोसेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, एवइयं जाव करेज्जा ? । सो चेव जहनकालइिएस उववन्नो एस चैव वक्तव्वया नवरं कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई वासपुहुत्तमब्भहियाई उक्कोसेण वि तेत्तीस सागरोमाई वासपुहुत्तमम्भहियाई एवइयं जाव करेजा २ । सो व उक्कोसकाल हिइएस उववन्नो एस चैव वत्तव्वया । नवरं कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेण वि तेत्तीसं सागरोवमाई पुत्रकोड़ी अमहियाई एवइयं जाव करेज्जा ३ । एए चैव तिन्नि T
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy