SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ.२१ सू०१ मनुष्याणामुत्पत्तिनिरूपणम् ३७५ असंख्खाता वा तत्र उत्पद्यन्ते अत्र उत्कृष्टतः संख्याता उत्पद्यन्ते एता' वानेव भेद इति 'सेसं तं चेव' शेषम्-उत्पादपरिमाणातिरिक्त सर्वमपि लेश्या दृष्टयादिकं तदेव पञ्चेन्द्रियोद्देशकोक्तमेव ज्ञातव्यमिति। 'एवं जाव ईसाणदेवोत्ति' एवं यावदीशान देव इति, एवं-यथा-येन प्रकारेण असुरः इमारदेवाः मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिकोद्देशके कथिता अतिदेशेन उत्पादिता एवमेव नागकुमारादारभ्य नव भवनपति-चानव्यन्तर-ज्योतिष्कसौधर्मशानान्ता देवा अपि मनुष्येपूत्पादनीयाः समानवक्तव्यत्वादिति । 'एयाणि चेव णाणसाणि' एतान्येव च नानात्वानि यथा तत्र अमरकुमारपकरणे जघन्यस्थिते। परिमाणस्य च नानात्वं कथितं तथैव इहापि नागकुमारादारभ्य इशानान्तदेवः प्रकरणेऽपि जघन्यस्थिते। परिमाणस्य च नानात्वमवगन्तव्यमिति । सनत्कु भिन्नता है । 'सेसं तं चेव' इस प्रकार से उत्पाद और परिमाण कृत भेद के सिवाय लेश्या दृष्टि आदिक का कथन सब यहां पञ्चेन्द्रिय तिर्यक् प्रकरणोक्त जैसा ही है। _ 'एवं जाच ईसाणदेवोत्ति' जिस प्रकार असुरकुमार देव पञ्चेन्द्रिय तिर्यग्योनिकों के प्रकरण के अतिदेश से मनुष्यों में उत्पादित किये गय है। उसी प्रकार से नागकुमार से लेकर नो भवनपति देव, वोनव्यन्तर देव, ज्योतिष्क देव, सौधर्म और ईशानदेव इन सब देवों का भी मनुष्यों में उत्पाद कह लेना चाहिये । क्योंकि ये सब देव. समान वक्तव्यता वाले हैं। 'एयाणि चेव जाणत्ताणि' जिस प्रकार असुरकुमार के प्रकरण में जघन्यस्थिति और परिमाण इनमें भिन्नता है, उसी प्रकार से यहां पर भी नागकुमार से लेकर ईशान तक के देव प्रकरण में जघन्य स्थिति और परिमाण में नानात्व है । सनत्कुमार २मा पार भाव छ. 'सेसं तं चेव' मा शत उत्पा: मने परिभाણના ભેદ શિવાય લેથા દષ્ટિ વિગેરે સંબંધી સઘળું કથન અહિયાં પંચેન્દ્રિય તિયે ચના પ્રકરણમાં જે પ્રમાણે કહ્યું છે, તે પ્રમાણે છે, ____ एवं जाव ईमाण देवोत्ति २ शत भसुरमा२ वनु ५ येन्द्रियतिय य નિવાળાઓના પ્રકરણના અતિદેશ (ભલામણુ) થી મનુષ્યમાં ઉત્પન્ન થવાના સંબંધમાં કથન કરેલ છે. એ જ રીતે નાગકુમારથી લઈને નવ ભવનપતિ દેવ, વાતવ્યન્તર દેવ, તિષ્ક દેવ સૌધર્મ અને ઈશાન દેવ એ બધા દે પણ મનુષ્યમાં ઉત્પન્ન થવાના સંબંધમાં કથન કહેવું જોઈએ કેમકે આ સઘળા ३। सरमा थनमा छ, 'एयाणि चेव णाणत्ताणि' २ शत मसुरशुभारना પ્રકરણમાં જઘન્યસ્થિતિ અને પરિમાણમાં જુદાપણુ કહેલ છે, એજ રીતે અહિયાં પણ નાગકુમારથી લઈને ઈશાન સુધીના દેના કથનમાં જઘન્યસ્થિતિ અને પરિમાણુના સંબંધમાં જુદાપણુ આવે છે.
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy