________________
३४९
!
प्रमेयचन्द्रिका टीका श०२४ उ.२१ सू०१ मनुष्याणामुत्पत्तिनिरूपणम् भणवासिदेवहितो वि उववज्जंति जाव वैमाणियदेवहितो वि उववज्जति । जइ भवणशसि० किं असुरकुमार जाव धणिय० ? गोयमा ! असुरकुमार जाव थणिय० । असुरकुमारेण भंते । भाव मणुसेसु उववज्जित्तए से णं भंते ! केवइयेकाल हिंइएसुं उज्जेज्जा ? गोयमा ! जहन्नेणं मासपुहुत्तट्टिइएस उक्कोसेणं पुर्वकोडी आउंस उववज्जेजा । एवं जच्चैव पंचिदियतिरिक्खजोणिय उद्देस वक्तव्या सच्चेव एत्थ विभणियव्वा । नरें जहा तर्हि जहन्नेगं अंतोमुहुट्टिएस तहां इहं मासमुहुतट्ठिइएसु, परिमाणं जहनेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखंज्जा उत्रवज्र्ज्जति संसं तं देव, एवं जाव ईसाणदेवो त्ति । एयाणि चैव णाणत्ताणि सर्णकुमारादीया जार्व सहस्सारो तिजदेव पंचिंदियतिरिक्ख जोणिय उद्देसए । नवरं परिमाणं जह-नेणं एक वा दो वा तिन्नि वा उक्कोलेणं संखेज्जा उववनंति । उवाओ जहन्नेणं वासपुहुत्तट्ठिएस, उक्कोसेणं पुचकोडी आउएसु उववज्जंति, सेसं तं चैव, संवेहं वासपुहुतं पुचकोडी सु
1
15-7
4
प
T
"
करेज्जा ! सणकुमारे. ठिई चउगुणिया अठ्ठावीसं सागरोवमा, भवइ । माहिंदे ताणि चेत्र साइरेगाणि । बंभलीए चत्तालीस,
·
17
1
तए छप्पन्न, महासुके अट्ठसट्ठि, सहस्सा रे बावन्तरि सागरोवमाई, ऐसा उक्कोसा टिई भणियां जहन्नटिई पि चउगुणेज्जा ९ ॥ सू० १॥ किं नैरयिकेभ्य उत्पद्यन्ते यावद्देवेभ्य उत्पद्यन्ते ? ' गौतम, नैरयि केम्योऽपि उत्पयन्ते यावद्देवेभ्योऽपि उत्पद्यन्ते । पपात यथा- पञ्चेन्द्रिय तिर्यग्योनिकोदेश के यावत् तमाथिबीरļ
छाया - मनुष्याः खलु भदन्त ! कुत उत्पद्यन्ते
2
1+