SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका शे०२४ उ.२० सू०४ सं.प.ति. तो पञ्चन्द्रियत्वेनोत्पातः २८६ कोटिरन्तर्मुहूर्ताभघि का, उत्कर्षेण चतस्रः पूर्वकोटयश्चतुमिरन्तर्मुहूरम्यधिका ४। स एवोत्कृष्ट कालस्थितिकेषु उत्पन्नो जघन्येन त्रिपल्योपमस्थिति केषु, उत्कर र्षेणाऽपि त्रिपल्योपमस्थिविकेषु, अवशेष तदेव, नवरं परिमाणमवगाहना च यथा एतस्यैव तृतीयगमके । 'भवादेशेन द्वे भवग्रहणे, कालादेशेन जघन्येन त्रीणि पल्योपमानि पूर्वकोट्याऽभ्यधिकानि, उत्कर्षेण त्रीणि पल्पोपमानि पूर्वकोट्या ऽभ्यधिकानि, एतावन्तं कालं यावत्कुर्यात् ९ ॥४॥ ___टीका-'जइ सन्निपंचिंदियतिरिक्ख नोगिरहितो उवज्जति' यदि संझिंपञ्चन्द्रियतिर्यग्योनिकः संज्ञिपश्चन्द्रियतिर्यग्योनिकेभ्य आगत्य पञ्चेन्द्रियतिर्यग्योनिकेषु उत्पद्यन्ते तदा-'किं संखेनवासाउय सन्निपंचिदियविरिक्खजोगिएहितो उववज्जति' कि संख्यातवर्षायुष्क संक्षिपञ्चेन्द्रियतिर्यग्योनिकेभ्य आगत्योत्पद्यन्ते अथवा-'असंखेज्जवासाउयसमि पंचिंदियतिरिक्खजोणिएहितो उपवज्जति' असं. अब सूत्रकार संज्ञी पञ्चेन्द्रिय तिर्यग्योनिको से आकरके जीव पञ्चेन्द्रियतिर्य रूप से उत्पन्न होता है, इस बात का कथन करते हैं-'जह सन्निपंचिदियतिरिक्खजोणिएहितो उववज्जति' इत्यादि । - - टीकार्थ-गौतम ने प्रभु से ऐसा पूछा है-हे भदन्त ! यदि संज्ञी पश्चेन्द्रियतिर्यग्योनिक से आकरके जीव पञ्चेन्द्रियतिर्यग्योनिकों में उत्पन्न होता है तो क्या वह 'संखेज्जवासाउय समिपंचिदियतिरिक्खजोगिए. हिंतो उववज्जंति' संख्यातवर्ष की आयुवाले संज्ञी पश्चेन्द्रिय तिर्यग्योंनिकों से आकर के वहां उत्पन्न होता है ? अथवा 'असंखेज्जवासाउय सन्निपंचिंदियतिरिक्खजोणिएहितो उववज्जति' असंख्यातवर्ष की आयुवाले संज्ञी पञ्चेन्द्रिय तिर्यग्योनिकों से आकरके उत्पन्न होता है? હવે સૂત્રકાર સંજ્ઞી પંચેન્દ્રિયતિય ચ નિકમાંથી આવીને જીવ સંસી પરેન્દ્રિય તિર્યંચ રૂપથી ઉત્પન્ન થાય છે, તે વિષય સંબંધી કથન કરે છે'जइ सन्निपंचिदियतिरिक्खजाणिएहितो उववज्जंति' त्यादि ટીકાઈ-ગૌતમસ્વામીએ પ્રભુને એવું પૂછયું છે કે–હે ભગવન જે સંસી પંચેન્દ્રિયતિયચ નિવાબે જીવ સંજ્ઞી પંચેન્દ્રિયતિ નિવાળામાંથી सावी पनि थाय छ, त शुa 'संखेज्जवासाउय सन्निपचि दियतिरिक्खजोणिए. हितो उववज्जति' यात वषनी आयुष्यवाणा ससी पयन्द्रिय तिय योनिमा. भाथा भावी सत्पन्न थाय छ ? अथवा 'असंखेज्जवासाउय सन्निपंचिंदियतिरिक्ख. जोणिपहितो उववजंति' मध्यात पनी भायुष्यवाणा सभी पथन्द्रिय तिय"य. નિકમાંથી આવીને ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વા
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy