SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श०२४ उ.२० सू०३ तिर्यग्भ्यः तिजीवोत्पत्यादिकम् २४९ नवर कालादेशेन जघन्येन द्वे अन्तर्मुहूर्ते उत्कर्षेणाऽष्टौ अन्तर्मुहूर्ताः, एतावन्त कालं यावत्कुर्यात् ५। स एवोत्कर्षकालस्थिनिके पूत्पन्नो जघन्येन पूर्वकोटयायुष्केषु उत्कर्षेणाऽपि पूर्वकोटयायुष्के पूत्पद्यते, एषैव वक्तव्यता ! नवर कालादेशेन जानीयात् ६ । स एव आत्मना उत्कर्षकालस्थितिको जातः सैव प्रथमगमवक्तव्यता । नवरं स्थितिजघन्येन पूर्वकोटिः उत्कर्षेणापि पूर्वकोटिः शेषं तदेव । कालादेशेन जघन्येन पूर्वकोटिरन्तर्मुहूर्ताभ्यधिका उत्कर्षेण पल्योपमस्य असंख्येयभाग पूर्वकोटिपृथक्त्वाभ्यधिकम् एतावन्तं कालं यावत्कुर्यात् ७ । स एव जघन्यकालस्थितिकेषत्पन्ना, एषैव वक्तव्यता यथा सप्तमगमके। नवरं कालादेशेन जघन्येन पूर्वकोटिरन्तर्मुहूर्ताभ्यधिका उत्कर्षेण चतस्रः पूर्वकोटयश्चतुमिरन्तर्मुहत्तैरभ्यधिकाः, एतावन्तं कालं यावत्कुर्यात् ८। स एवोत्कर्षस्थितिकेपूत्पन्ना, जघन्येन पल्योपमस्यासंख्येयभागम् उत्कर्षेणापि पल्योपमस्यासंख्येयभागम् एवं यथा रत्नप्रभायामुत्पधमानस्यासंज्ञिनो नवमगमके तथैव निरवशेषम् यावत्कालादेश इति । नवरं परिमाणं यथा एतस्यैव तृतीयगमके शेषं तदेव ९ ॥१० ३॥ टीका-'जइ तिरिक्खजोणिएहितो उववज्जति' हे भदन्त ! यदि पश्चेन्द्रियतिर्यग्योनिकजीवाः तिर्यग्योनिकेभ्य आगत्योत्पद्यन्ते तदा-'किं एगिदियविरिक्खजोणिएहितो उववज्जति' किमेकेन्द्रियतिर्यग्योनिकेम्य आगत्योत्पयन्ते इस प्रकार से यहां तक नारकयोनि से आकरके पश्चेन्द्रियतिर्यग्योनि में जीवों का उत्पाद कहा, अब तिर्यग्योनि से आकरके जीवों का पञ्चेन्द्रियतियंग्योनिक में उत्पाद दिखाने के लिये सूत्र कहते हैं-'जह तिरिक्खजोणिएहितो उपधज्जति' इत्यादि टीकार्थ--इस सूत्रद्वारा गौतमने प्रभु से ऐसा पूछा है-हे भदन्तं ! यदि तिर्यग्योनिक से आकरके पश्चेन्द्रियतिर्यग्योनिक जीव उत्पन्न होते हैं, तो क्या वे 'एगिदियतिरिक्खजोणिएहितो उववज्जति' एकेन्द्रियतिर्य આ પ્રમાણે નારકનિકમાંથી આવીને પંચેન્દ્રિય તિયચોનિમાં જીવન ઉત્પાત કહીને હવે તિયચનિમાંથી આવીને જીવને પંચેન્દ્રિય તિર્યંચનિકમાં ઉત્પાત બતાવવા માટે સૂત્રકાર નીચે પ્રમાણે સૂત્ર કહે છે. જ तिरिक्वजोणिएहिंतो उववज्जति' या ટીકાઈ–આ સૂત્ર દ્વારા ગૌતમસ્વામીએ પ્રભુને એવું પૂછયું છે કે-હે ભગવન જે તિર્યચનિકમાંથી આવીને પંચેન્દ્રિય તિર્યંચનિવાળો જીવ ઉત્પન્ન श्राय छे, तो शुतमा 'एगिदियतिरिक्खजोणिएहिं तो उववज्जति' धद्रियाणा भ० ३२
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy