SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्रमेयश्चन्द्रिका टीका श०२४ उ.२० सू०३ तिर्यग्भ्यः तिजीवोत्पत्यादिकम् २४७ वत्तव्वया। णवरं कालादेलेणं जहन्नेणं दो अंतोमुत्ता उक्कोसेणं अट्ठ अंतोमुहुत्ता एवइयं जाव करेज्जा ५। सो चेव उक्कोसकालटिइएसु उववन्नो जहन्नेणं पुत्वकोडी आउएसु उक्को. सेणं वि पुबकोडी आउएसु उववज्जइ, एस चैव वत्तव्वया । णवरं कालादेसेणं जाणेजा ६। सो चेव अप्पणा उक्कासकालट्रिइओ जाओ सञ्चेव पढमगमे वत्तव्वया । णवरं ठिई जहन्नेणं पुरकोडी उस्कोप्तेण वि पुचकोडी सेसं तं चेव कालादेसेणं जहण्णेणं पुढबकोडी अंतोमुहुत्तमन्भहिया, उक्कोसेणं पलिओवमस्स असंखेजइभागं पुव्बकोडीपुहुत्तमब्भहियं एवइयं०७। सो चेव जहन्नकालट्ठिइएसु उववन्नो एस चेव वत्तव्वया जहा सत्तमगमे। णवरं कालादेखणं जहन्नेणं पुवकोडी अंतोमुहत्तमन्महिया उक्कोसेणं चत्तारि पुवकोडीओ चउहिं अंतोमुहुत्तेहि अब्भहियाओ एवइयं०८। सो चेव उक्कोसकालटिइएसु उववन्नो जहन्नेणं पलिओवमस्ल असंखेज्जइभागं उक्कोसेण वि पलिओवमस्स असंखेजहभागं। एवं जहा रयणप्पभाए उववज्जमाणस असन्निस्ल नवम गमए तहेव निरवलेसं जाव कालादेसो ति। नवरं परिमाणं जहा एयरसेव तइयगमे सेसं तं चेव ॥९॥सू०३॥ ___ छाया--यदि तिर्यग्योनिकेभ्य उत्पधन्ते किम् एकेन्द्रियतिर्यग्योनिकेश्य उत्पद्यन्ते० एवमुपपातो यथा पृथिवीकायिकोद्देशके यावत्पृथिवीकायिकः खलु भदन्त ! यो भव्यः पञ्चेन्द्रियतिर्यग्योनिकेषु उत्पत्तुम् स खलु भदन्त ! कियत्कालस्थितिकपुत्पधेत ? गौतम ! जघन्येनान्तर्मुहूर्तस्थितिकेषु उत्कर्षेण पूर्वकोटयायुकेषु उत्पद्यन्ते । ते खलु भदन्त ! जीवा एकसमयेन कियन्त उत्पधन्ते एवं परिमाणादिका अनुवन्धपर्यवसाना या एव आत्मनः स्वस्थाने वक्तव्यता सा एव
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy