SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ.२० सू०२ शर्कराप्रभाधानारकोत्पत्यादिकम् २३१ छावटि सागरोदमाई तिहिं पुव्वकोडीहिं अभहियाइं। चउत्थ गमे जहन्नेणं बागीलं सागरोवमाइं अंतोमुहुत्तमन्भहियाई उक्कोसेणं छावट्टि सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाई पंचमगमए जहन्नणं बावीसं सागरोवमाइं अंतोमुहत्तमब्भहियाई उक्कोसेणं छावटि सागरोवमाई तिहिं अंतोमुहुत्तेहि अब्भहियाई । छट गमए जहन्नेणं बावीस लागरोवमाइं पुवकोडीए अब्भहियाई उक्कोलेणं छावढि सागरोवमाइं। तिहिं पुत्वकोडीहिं अब्भहियाई। लत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं छावहिँ सागरोवमाई दोहि पुत्वकोडीहिं अन्भहियाई । अट्टम गमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावटैि सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अब्भहियाई। णवमगमए जहन्नेणं तेत्तीसं सागरोवमाई पुनकोडीए अब्भहियाई, उक्कोसेणं छावटैि सागरोवमाइं दोहि पुचकोडीहिं अब्भहियाई एवइयं कालं जाव करेज्जा ९ ॥सू० २॥ छाया-शर्कराप्रभापृथिवीनरयिकः खलु भदन्त ! यो भन्या० एवं यथा रत्नप्रभायां नव गमका स्तथैव शर्करामभायामपि। नवरं शरीरावगाहना यथाऽ. वगाहना संस्थाने । त्रीणि ज्ञानानि त्रीणि अज्ञानानि च नियमतः। स्थित्यनबन्धी पूर्वमणितो, एवं नवाऽपि गमका उपयुज्य भणितव्याः। एवं यावत् पष्ठ पृथिवी । नवरम् अवगाहना लेश्या स्थितिरनुबन्धः संवेधश्च ज्ञातव्यः । अधःसप्तमी प्रथिवीनैरयिका खलु मदत ! यो भन्या० एवमेव नव गमकाः, नवरमवगाहना लेश्या स्थित्यनुबन्धाः ज्ञातव्याः। संवेधो भवादेशेन जघन्येन द्वे भवग्रहणे उत्कर्षेण पडू भवग्रहणानि । कालादेशेन जघन्येन द्वाविंशतिः सागरोपमाणि अन्तर्मुहूर्ताम्यधि.
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy