SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ चन्द्रिका टीका श०२४ उ. १९०१ चतुरिं न्द्रियजीवोत्पत्त्यादिनिरूपणम् २०७ ॥ अथैकोनविंशतितमोद्देशः प्रारभ्यते ॥ अष्टादशोदेशके त्रीन्द्रियेषूत्पाद परिमाणादिकं विचिन्त्य चतुरिन्द्रये पूरुपादपरि माणादिकं चिन्तयितुम् एकोनविंशतितमोदे शकमारभते, अनेन संबन्धेन आयातस्य एकोनविंशत्युद्देशकस्येदं सूत्रम् -' चउरिदिया णं भंते' इत्यादि, मूलम् - चउरिंदिया णं भंते! कओहिंतो उववज्जंति जहा तेइंदियाणं उद्देसओ तहेव चउरिंदियाण वि । णवरं ठि संवेह च जाणेज्जा | सेवं भंते ! सेवं भंते! ति ॥सू० १ ॥ 1 ॥ चडवीसहमे सए एगूणवीसइमो उद्देसो सम्मत्तो ॥ छाया - चतुरिन्द्रियाः खलु भदन्त । कुन उत्पद्यन्ते यथा नीन्द्रियाणामुद्देशक स्वथैव चतुन्द्रियाणामपि । नवरं स्थिति संवेधं च जानीयात् । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ सु० १ || ॥ चतुर्विंशतितमे शतके एकोनविंशतितमो ेशकः समाप्तः ॥ टीका - - ' चउरिंदियाणं भंते !' चतुरिन्द्रियाः खलु भदन्त ! 'कओहिंतो उववज्जंति' कुत उत्पद्यन्ते किं नैरयिकेभ्य आगत्योत्पद्यन्ते अथवा तिर्यग्योनिकेभ्य आग उन्निस उद्देशक का प्रारंभ अठारहवें उद्देशक में तेइन्द्रिय जीवों में उत्पाद परिमाण आदि का विचार कर अब चौइन्द्रियों में उत्पाद परिमाण आदि का विचार करने के लिये सूत्रकार इस उन्नीसवें उद्देशक का प्रारम्भ करते है- 'चउरिंदिया णं भंते! कओहिंतो उववज्जंति' इत्यादि । टीकार्थ- गौतम ने प्रभु से ऐसा पूछा है- 'चडरिया णं भंते । कiहिंतो उथवज्जति' हे भदन्त ! चौइन्द्रिय जीव किस स्थान से ઓગણીસમા ઉદ્દેશાના પ્રારભ અરાડમા ઉદ્દેશામાં ત્રણુ ઈંદ્રિયવાળા જવામાં ઉત્પાત, પરિમાણુ વિશેના વિચાર કરીને હવે ચાર ઇંદ્રિયવાળાઓમાં ઉત્પાત, પરમાણુ વિગેરે સમધી વિચાર કરવા માટે સૂત્રકાર આ ૧૯ એગણીસમાં ઉદ્દેશાના પ્રારભ १२ . भानुं सौथी पहेतु सूत्र भा प्रभावे छे. - ' चउरि दिया णं भंते ! कोहिंतो उववज्जंति' इत्याहि टीअर्थ — गौतमस्वाभीमे प्रभुने मे दिया णं भवे ! कओहिंतो उववज्जति' यार पूछयु छे ! हे भगवन् 'चरिद्वियंवाजा लवो श्या स्थान
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy