SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ.१२ सू०४ पञ्चेन्द्रियजीवानामुत्पत्तिनिरूपणम् १०३ केवलं प्रथम गमापेक्षया यद्वैलक्षण्यं तदर्शयति-नवरं' इत्यादि ‘णवरं ठिई अणुवंधोय जहन्नेणं पुचकोडी' नारं स्थित्यनुबन्धौ च जघन्येन पूर्वकोटिः 'उकोसेण वि पुच्चकोडी' उत्कर्षेणाऽपि पूर्वकोटिरेवेति। 'सेसं तं चेव' शेपं तदेव-पूर्वोक्तमेव सर्वम् कियत्पर्यन्तं पूर्वोक्तं तत्राह-'लाच णवमगमसु' इत्यादि, 'जाव णवमगमएसु' यावत् नवमगमकेषु 'जबन्नेणं पुनकोडी वावीसाए वामसहस्सेहिं अमहिया' जघन्येन पूर्वकोटि द्वानिशतिवर्षसहरविका 'उकोसेणं चत्वारि पुचकोडीओ अहातीईए वाससहस्सेहिं अमहियाभो' उत्कर्षण चतस्रः पूर्वकोटयोऽष्टागीत्यावर्षसहौरभ्यधिकाः, अष्टाशीति वर्षसहस्राधिकपूर्व कोटिप्रमाणोत्कृष्टतः काय. संवेध इति । 'एवइयं जाव करेना' एवावन्तं यावत्कुर्यात् एतावत्कालपर्यन्तं पञ्चेन्द्रियतिर्यग्गति पृथिवीगनि च सेवेत तथा एतावदेव कालपर्यन्तं पश्चन्द्रिय तिर्यगतौ पृथिवीगतौ च गमनागमने कुर्यादिति वमो गमः ९ इति । ' अब संक्षिपञ्चन्द्रियतिर्यग्योनिकेभ्य स्वानुपपादपनाइ-'जइ' इत्यादि, 'जइ सन्निपंचिंदितिरिक्खनोणिएहितो उपवनंति' यदि सक्षिपश्चेन्द्रियखियग्गतिभ्य स्थिति और अनुबन्ध में अन्तर है-यहां स्थिति और अनुबन्ध जघन्य और उत्कृष्ट से पूर्वकोटि रूप ही है 'संतं चेव' बाकी का और सब कंथन 'यावत् नौवें गम में जघन्य पूर्वकोटि अधिक २२ हजार वर्ष और उस्कष्ट चार पूर्वशोटि अधिक ८८ अठासी हजार वर्ष का काय. संवेध है, यहां तक पहिले कहे अनुसार ही जानना चाहिये, इस प्रकार इतने काल तक वह असंज्ञी पंचेन्द्रिय तिर्यश्च उस असंज्ञी पञ्चेन्द्रिय तिग्गति का और पृथिवी कायिक गति का सेवन करता है और इतने ही काल तक वह उसमें गमनागमन करता है। ऐसा यह नौवां गम है। કરતાં સ્થિતિ અને અનુબંધના કથનમાં જુદા પણ છે. અહિયાં સ્થિતિ અને भनुम धन्य भने अष्टथी पू ट ३५ ४ छे. 'सेसं त चेव' माडीन બીજુ તમામ કથન યાવત્ નવમા ગમમાં જઘન્ય પૂર્વકેટિ અધિક ૨૨ બાવીસ હજાર વર્ષ અને ઉત્કૃષ્ટથી ચાર પૂર્વ કોટિ અધિક ૮૮ અઠયાસી હજાર વર્ષને કાયસંધ છે. અહિં સુધીનુ પહેલા કહ્યા પ્રમાણે જ કથન સમજવું. આ રીતે આટલા કાળ સુધી તે અસંજ્ઞી પંચેન્દ્રિય તિર્યંચ તે અસંજ્ઞી પંચેન્દ્રિય તિર્યંચગતિનું અને પૃથ્વીકાય ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે તેમાં ગમનાગમન કરે છે. આ પ્રમાણે આ નવ ગમ છે. ૯
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy