SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रमेयधन्द्रिका टीका श०२४ उ.१२ सू०४ पञ्चन्द्रियजोबानामुत्पत्तिनिरूपणम् १०१ योनिकगति पृथिवीमति च सेवेत तथा एतानकालपर्यन्तं पञ्चेन्द्रियतिर्यग्गी पृथिवीगतौ घ गमनागमने कुर्यादिति । एवमेव प्रकारेण नवापि ममा ज्ञातव्याः तथोत्पादपरिमाणसंज्ञाष्टिज्ञानादिकं सर्वमपि पूर्वोक्तमेव प्राथम्, कायसंवेधेन नवस्वपि गमकेषु वैलक्षण्य द्योतनायाह--'णवतु वि' इत्यादि, पवम् वि गमएसु कायसंवेहो' नवस्वपि गमकेषु कायसंवेधः, 'भवादे सेणं जहन्नेणं दो भवरगहणाई' भवादेशेन-भवापेक्षया द्वे भवग्रहणे भरादेशेन कायसंवेधो भवद्वयग्रहणात्मक 'उक्कोसेणं अभवग्गहणाई' उत्कर्षेणऽष्टमयग्रहणानि उत्कर्ष तः कायसंवेधोऽष्टभवग्रहणात्मक इत्यर्थः । 'उक्कोसेणं अट्ठभवग्गहणाई' इत्यस्यायमाशया, यथोस्कर्षतः पञ्चेन्द्रियतिरश्चां निरन्तरमष्टौ भवन्ति एवं समानभवान्तरिता अपि भवा. प्रकार यह असंज्ञी पंचेन्द्रियतिर्यश्च असंज्ञी पंचेन्द्रियतिर्यग्गतिका और प्रथिवीकायिक गति का इतने कालपर्यन्त सेवन करता है और इतने ही कालतक वह उसमें गमनागमन करता है, इसी प्रकार से नौ गम जानना चाहिये, तथा-उत्पाद, परिमाण, संज्ञा दृष्टि, ज्ञान अज्ञान आदि सय पूर्वोक्त ही यहां ग्रहण करना चाहिये, कायसंवेध से नौ गमकों में वैल. क्षण्य प्रकट करने के लिये 'णवस्तु विगमएस्सु कायसंवेहो' और 'भवादेसेणं जहन्नेणं दो भवगाहणाई' सूत्रकार ऐसा कहते हैं भव की अपेक्षा कायसंवेध जघन्य ले दो भवों को ग्रहण करनेरूप है और उत्कृष्ट से यह आठ भवों को ग्रहण करने रूप है, इसका तात्पर्य ऐसा है कि जैसे उत्कृष्ट से पञ्चेन्द्रियतिर्यश्चों के निरन्तर आठ भव होते हैं इसी प्रकार से समान भवान्तरित भव भी भवान्तरों के साथ आठ ही છે, આ રીતે તે અસંજ્ઞી પંચેન્દ્રિય તિર્યંચ અસંજ્ઞી પંચેન્દ્રિય તિથી ગતિનું અને પૃથ્વીકાયગતિનું આટલા કાળ સુધી સેવન કરે છે. અને એટલા જ કાળ સુધી તે તેમાં ગમનાગમન કરે છે, એ જ રીતે ન ગમ સમ. જવા. તથા ઉત્પાત, પરિમાણ, સંજ્ઞા, દૃષ્ટિ જ્ઞાન, અજ્ઞાન વિગેરે રૂપનું કથન પહેલા કહ્યા પ્રમાણેનું જ અહિયાં સમજવું. કાયસંવેધથી નવે आमामा नुहापार मताqdi सूत्रा२ ‘णवसु वि गमपसु कायसंवेहो' तथा 'भवादेसेणं जहन्नेणं दो भवग्गहणाई' मा सूत्र 3ड छ. આ સૂત્રથી તેઓ એવું કહે છે કે–ભવની અપેક્ષાએ કાયવેધ જઘન્યથી બે ભવેને ગ્રહણ કરવા રૂપ અને ઉત્કૃષ્ટથી તે આઠ ને ગ્રહણ કરવા રૂપ છે. આ કથનનું તાત્પર્ય એ છે કે-જે રીતે ઉત્કૃષ્ટથી પચેન્દ્રિય તિય ચાનિકને નિરંતર આઠ ભ હોય છે. એ જ રીતે સરખા ભવાન્તરવાળાના
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy