SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ.१२ ३०४ पञ्चेन्द्रियजीवानामुत्पत्तिनिरूपणम् ९५ जघन्येनाऽड्रगुलस्यासंख्येयभागम् उत्कर्षेणाप्यङ्गुलस्या संख्येयभाग १ | दिखो लेश्या: २, मिध्यादृष्टयः, द्वे अज्ञाने ४, काययोगिनः ५, जयः समुद्घाताः ६, स्थितिर्जघन्येन अन्तर्मुहूर्तम् उत्कर्पेणापि अन्तर्मुहूत्तम् ७, अयशस्ता अध्यवसाया:८, अनुबन्धो यथा स्थिति। १, शेषं तदेव, पश्चिमकेषु त्रिष्वपि गमकेपु यथैव प्रथमगमके, नवरं स्थितिरनुबन्धो जघन्येन पूर्वकोटि उम्कर्षेणापि पूर्वकोटि, शेष ं तदेव ९ ॥ ०४ ॥ टीका – 'जइ पंचिदियतिरिवखजोणिरहितो उववज्जेति' यदि पश्चेन्द्रियतिर्यग्योनिकेभ्य आगस्य उत्पद्यते तदा किं सन्निपंचिदियतिरिवखजोणिए हितो उचनजंति' किं संशिपञ्चेन्द्रियतिर्यग्योनिकेभ्य भागत्योत्यन्ते अथवा - 'भ्रमन्त्रिपंविदियतिरिकखजोणिर्हितो जववज्र्ज्जति' असंशिपञ्चेन्द्रियतिर्यग्योनिकेभ्य भागत्यो से इति नः भगवानाह - 'गोयमा' इत्यादि, 'गोरमा' हे गौतम | 'सन्दिपविदियतिरिक्खजोणिएर्दितो वि उच्चज्जेति संज्ञिपञ्चेन्द्रिय तिर्यग्योनिकेभ्योऽपि आगत्योत्पद्यन्ते तथा 'असन्निपचिदियतिरिक्खजोगिएनि दिउवचउजंति' असंक्षिपञ्चेन्द्रियतिर्यग्योनिकेभ्योऽपि आगत्योत्पद्यन्ते उभाभ्यामपि 'जह पंचिदियतिरिक्खजोणिएहितो' इत्यादि टीकार्थ - 'जह पचिदियतिरिक्खजोणिएहिंतो.' हे मदन्त ! यदि वह पृथिवीकाधिक जीव पंचेन्द्रिय तिर्यग्योनिकों से आकरके उत्पन्न होता है तो क्या वह 'सन्निपंचिदियतिरिक्खजोणिरहितो. असन्नि पंचिदिय तिरि०' संज्ञी पंचेन्द्रिय तिर्यग्योनिकों से भाकर के उत्पन्न होता है या असंज्ञी पंचेन्द्रियनिर्यग्योनिकों से आकर के उत्पन्न होना है ? उत्तर में प्रभु कहते हैं- 'गोपमा' हे गौतम! 'सन्निपविदिय निरि० एचचज्जति' यह संज्ञीपंचेन्द्रियनिर्यश्चों से भी आकर के उत्पन्न होना है और अजी पंचेन्द्रिय तिर्यश्वों से भी आरके उत्पन्न होता है। अब 'जह पंचिदियतिरिक्त जोणिएहियो' धत्याहि भी टीअर्थ - ज पंचिदियतिरिक्त्र जोणिएद्दिवो०' हे भगवन् ले ते पृथ्वी. દાયિક છત્ર પંચેન્દ્રિય તિય ચ ચેાનિમાંથી આવીને ઉત્પન્ન થાય છે, તે શું ते 'सन्ति प'चिनियतिरिक्त्र जोणिहितो रसन्ति पविदियतिविद પંચેન્દ્રિય તિય ચ ચેડનિકામાથી આવીને ઉત્પન્ન થાય છે ટૅસની પચ ન્દ્રિય તિય ચ ઐનિર્કમાંથી આવીને ઉત્પન્ન થાય છે ? આ પ્રશ્નના ઉત્તરમાં प्रभु के है-'गोवा | जोन ! 'मन्नि पचिद्रिय निति असन्नि प'चिं'० त' ने अजी एथेन्द्रिय नियामांची या आवीने उत्पन्न श्राय છે, અને અસ'ની પન્દ્રિય નિયંમાંથી આવીને પુત્ર ઉત્પન્ન અન્ય ક્
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy